1 minute read

चाणक्य जीवनस्य (लघुकथा:)

चाणक्य इति आसीत्
सः चन्द्रगुप्तमौर्यस्य मंत्री आसीत्
एकः चोरः आसीत्
सः चिन्तवान चाणक्य समीपे बहु धनं अस्ति
सः चाणक्यस्य धनं चौर्यार्थं तस्य गृहे गतवान्
रात्री समये चाणक्यः निद्रां करोति
चोरः गृहे आगतवान्
चाणक्यस्य गृह विशालं उन्नतं च नास्ति
तद् गृहं एकः लघुः कुटुजः अस्ति
तद् दिनं बहु शीतं अस्ति
चाणक्यस्य गृहे बहु कम्बलं सन्ति
किन्तु चाणक्य कम्बलं बिना तस्य प्रकोष्ठे निद्रां करोति
चाणक्यस्य गृहे धनं नास्ति
चोरः चिन्तितवान धनं नास्ति सम्यक परन्तु चाणक्य किमर्थं कम्बलं बिना निद्रां करोति
तद् काले चाणक्यः उतिष्ठवान्
चाणक्यः चोरं वदति
भवान् किम् त्वं किमर्थं मम गृहे आगच्छति
चोरं वदति अहं चोरः अहं भवान् चोरकार्यर्थं आगच्छतु
परन्तु अहं आश्चर्यं अनुभवति
चाणक्यः वदति किं आश्चर्यं
चोरः वदति भवान् गृहे बहु कम्बलान् अस्ति परन्तु भवान् किमर्थं एतस्य उपयोगं न करोति
चाणक्य वदति ते कम्बलान् राजा दरिद्राय दानार्थं मम ददाति स्म
ते कम्बलान् मम् नास्ति
अहं कथं तस्य उपयोगं करोमि
अस्य अहं पश्यामि चाणक्य एकः मंत्री एवं एकः ऋषि आसीत्
Chanakya Jivanasya Katha

हरि थपलियालः
बैंगलोरः

Inspiration: Pratibha Satyanarayan Bhagini @ Sanskrit Bharati

These stories are written to motivate the public to learn Sanskrit. It is very easy to learn a language if you learn with small sentences, writing, and conversing. Trying to learn a language using rules is a very painful way.

https://sanskrit.dasarpai.com/chanakya-jivanasya-katha/