less than 1 minute read

दारिद्र्य दहन शिवस्तोत्रम्

Daridrya Dahan Shivstotram

विश्वेश्वराय नरकार्णवतारणाय कर्णामृताय शशिशेखरभूषणाय ।
कर्पूरकुन्दधवलाय जटाधराय दारिद्र्य दुःखदहनाय नमः शिवाय ॥ १॥

गौरीप्रियाय रजनीशकलाधराय कालान्तकाय भुजगाधिपकङ्कणाय ।
गंगाधराय गजराजविमर्दनाय दारिद्र्य दुःखदहनाय नमः शिवाय ॥ २॥

भक्तिप्रियाय भवरोगभयापहाय उग्राय दुर्गभवसागरतारणाय ।
ज्योतिर्मयाय पुनरुद्भववारणाय दारिद्र्य दुःखदहनाय नमः शिवाय ॥ ३॥

चर्मम्बराय शवभस्मविलेपनाय भालेक्षणाय फणिकुण्डलमण्डिताय ।
मञ्जीरपादयुगलाय जटाधराय दारिद्र्य दुःखदहनाय नमः शिवाय ॥ ४॥

पञ्चाननाय फणिराजविभूषणाय हेमांशुकाय भुवनत्रयमण्डनाय ।
आनन्दभूमिवरदाय तमोहराय दारिद्र्य दुःखदहनाय नमः शिवाय ॥ ५॥

भानुप्रियाय दुरितार्णवतारणाय कालान्तकाय कमलासनपूजिताय ।
नेत्रत्रयाय शुभलक्षण लक्षिताय दारिद्र्य दुःखदहनाय नमः शिवाय ॥ ६॥

रामप्रियाय रघुनाथवरप्रदाय नागप्रियाय नागराज निकेतनाय ।
पुण्याय पुण्यचरिताय सुरार्चिताय दारिद्र्य दुःखदहनाय नमः शिवाय ॥ ७॥

मुक्तीश्वराय फलदाय गणेश्वराय गीतप्रियाय वृषभेश्वरवाहनाय ।
मातङ्गचर्मवसनाय महेश्वराय दारिद्र्य दुःखदहनाय नमः शिवाय ॥ ८॥

गौरीविलास भुवनाय महोदयाय पञ्चाननाय शरणागत रक्षकाय।
शर्वाय सर्वजगतामधिपाय तस्मै दारिद्र्य दुःखदहनाय नमः शिवाय ॥ ९॥

वसिष्ठेन कृतं स्तोत्रं सर्वरोगनिवारणं ।
सर्वसम्पत्करं शीघ्रं पुत्रपौत्रादिवर्धनम् ।
त्रिसंध्यं यः पठेन्नित्यं स हि स्वर्गमवाप्नुयात् ॥ १०॥

॥ इति श्रीवसिष्ठविरचितं दारिद्र्यदहनशिवस्तोत्रं सम्पूर्णम् ॥

https://sanskrit.dasarpai.com/daridrya-dahan-shivstotram/