7 minute read

श्री गायत्री सहस्रनामस्तोत्रं

Gayatri Sahasranama

श्री गायत्री सहस्रनामस्तोत्रं देवी भागवतांतर्गत

नारद उवाच –
भगवन्-सर्वधर्मज्ञ, सर्व शास्त्र विशारद ।
श्रुति-स्मृति-पुराणानां, रहस्यं त्वन्मुखात्-श्रुतम्॥१॥

सर्वपाप हरं देव, येन विद्या प्रवर्तते ।
केन वा ब्रह्म-विज्ञानं, किं नु वा मोक्ष-साधनम्॥२॥

ब्राह्मणानां गतिः केन, केन वा मृत्यु नाशनम् ।
ऐहि-कामुष्मिक-फलं, केन वा पद्मलोचन॥३॥

वक्तुम् अर्हस्य-शेषेण, सर्वं निखिलमादितः ।
श्री नारायण उवाच –
साधु साधु महाप्राज्ञ, सम्यक् पृष्टं त्वयाऽनघ॥४॥

शृणु वक्ष्यामि यत्नेन, गायत्री-अष्टसहस्रकम् ।
नाम्नां शुभानां दिव्यानां सर्वपाप-विनाशनम्॥५॥

सृष्ट्यादौ यद्-भगवता, पूर्वे प्रोक्तं ब्रवीमि ते ।
अष्टोत्तर-सहस्रस्य, ऋषिर्ब्रह्मा प्रकीर्तितः॥६॥

छन्दोऽनुष्टुप् तथा देवी, गायत्री देवता स्मृता ।
हलोबीजानि तस्यैव, स्वराः शक्तय ईरिताः॥७॥

अङ्गन्यास-करन्यासौ, उच्येते मातृकाक्षरैः ।
अथ ध्यानं प्रवक्ष्यामि, साधकानां हिताय वै॥८॥

ध्यानम्

रक्त-श्वेत-हिरण्य-नील-धवलैः, युक्तां त्रिनेत्रोज्ज्वलां
रक्तां रक्त-नवस्रजं मनिगणैः, युक्तां कुमारीम् इमाम् ।
गायत्रीं कमलासनां करतले, व्यानद्ध-कुण्डाम्बुजां
पद्माक्षीं च वरस्रजं च, दधतीं हंसाधिरूढां भजे॥९॥

श्री गायत्री सहस्रनामस्त्रोत्रं

ॐ अचिन्त्य-लक्षणा अव्यक्ता, अप्यर्थ-मातृ-महेश्वरी ।
अमृतावर्णव-मध्यस्था, अप्यजिता च-अपराजिता॥१०॥

अणिमादि-गुणाधारा, अप्यर्क-मण्डल- संस्थिता ।
अजराजापराधर्मा, अक्षसूत्र-धराधरा॥११॥

अकारादि-क्षकरान्ता, अपि अरिषड्वर्ग-भेदिनी ।
अञ्जनाद्रि-प्रतीकाशा, अप्यञ्जनाद्रि-निवासिनी॥१२॥

अदितिश्च- अजपाविद्या , अप्यरविन्द-निभेक्षणा ।
अन्तर्बहिः-स्थिता विद्या, ध्वंसिनी चान्तरात्मिका॥१३॥

अजा च अजमुखावासा, अप्यरविन्द-निभानना ।
अर्ध-मात्रार्थ-दानज्ञा, अप्यरि-मण्डल-मर्दिनी॥१४॥

असुरघ्नी हि अमावास्या, अप्यलक्ष्मीघ्नि-अन्त्यजार्चिता ।
आदिलक्ष्मीश्च आदिशक्तिः, आकृतिश्च-आयतानना॥१५॥

आदित्य पदवीचारा, अप्यादित्य-परिसेविता ।
आचार्य-आवर्तनाचारा, अप्यादिमूर्ति-निवासिनी॥१६॥

आग्नेयी चामरी चाद्या, चाराध्या चासनस्थिता ।
आधार निलयाधारा च, आकाशान्त निवासिनी॥१७॥

आदि अक्षर-समायुक्ता च, अन्तराकाश-रूपिणी ।
आदित्य-मण्डलगता च, अन्तरध्वान्त-नाशिनी॥१८॥

इन्दिरा चेष्टदा चेष्टा च, इन्दीवर-निभेक्षणा ।
इरावती च इन्द्रप्रदा च, इन्द्राणी च इन्दुरूपिणी॥१९॥

इक्षु-कोदण्ड-संयुक्ता च, इषु-संधान-कारिणी ।
इन्द्रनील-समाकारा च, इडा-पिङ्गल-रूपिणी॥२०॥

इन्द्राक्षी च ईश्वरी देवी च, ईहात्रय-विवर्जिता ।
उमा च उषा हि उडुनिभा, उर्वारुक-फलानना॥२१॥

उडुप्रभा च उडुमती हि, उडुपा हि उडुमध्यगा ।
ऊर्ध्वा चापि ऊर्ध्वकेशी च, अप्यूर्ध्व-अधोगतिभेदिनी॥२२॥

ऊर्ध्व-बाहुप्रिया च उर्मिमाला-वाक्-ग्रन्थदायिनी ।
ऋतं च ऋषिः ऋतुमती, ऋषिदेव नमस्कृता॥२३॥

ऋग्वेदा ऋणहर्त्री च, ऋषिमण्डल-चारिणी ।
ऋद्धिदा ऋजु-मार्गस्था, ऋजुधर्मा ऋतुप्रदा॥२४॥

ऋग्वेदनिलया ऋज्वी, लुप्तधर्म-प्रवर्तिनी ।
लूतारिवर-सम्भूता, लूतादि-विषहारिणी॥२५॥

एकाक्षरा च एकमात्रा च, एका च एकैक-निष्ठिता ।
ऐन्द्री हि ऐरावतारूढा च, ऐहिकामुष्मिकप्रदा॥२६॥

ओंकारा हि ओषधी चोता, चोत-प्रोत-निवासिनी ।
और्वा हि औषध-सम्पन्ना, औपासन फलप्रदा॥२७॥

अण्ड-मध्य-स्थिता देवी, चाःकार-मनुरूपिणी ।
कात्यायनी कालरात्रिः, कामाक्षी कामसुन्दरी॥२८॥

कमला कामिनी कान्ता, कामदा कालकण्ठिनी ।
करि-कुम्भस्तनभरा, करवीर सुवासिनी॥२९॥

कल्याणी कुण्डलवती, कुरुक्षेत्र-निवासिनी ।
कुरुविन्द दलाकारा, कुण्डली कुमुदालया॥३०॥

कालजिह्वा करालास्या, कालिका कालरूपिणी ।
कमनीयगुणा कान्तिः, कलाधारा कुमुद्वती॥३१॥

कौशिकी कमलाकारा, कामचार प्रभञ्जिनी ।
कौमारी करुणापाङ्गी, ककुबन्ता करिप्रिया॥३२॥

केसरी केशवनुता, कदम्ब कुसुमप्रिया ।
कालिन्दी कालिका काञ्ची, कलशोद्भव संस्तुता॥३३॥

काममाता क्रतुमती, कामरूपा कृपावती ।
कुमारी कुण्डनिलया, किराती कीरवाहना॥३४॥

कैकेयी कोकिलालापा, केतकी कुसुमप्रिया ।
कमण्डलुधरा काली, कर्म निर्मूल-कारिणी॥३५॥

कलहंस गतिः कक्षा, कृत-कौतुक-मङ्गला ।
कस्तूरि-तिलका कम्रा, करीन्द्र-गमना कुहूः॥३६॥

कर्पूरलेपना कृष्णा, कपिला कुहराश्रया ।
कूटस्था कुधरा कम्रा, कुक्षिस्थाकिल-विष्टपा॥३७॥

खड्ग-खेटकरा खर्वा, खेचरी खगवाहना ।
खट्वाङ्ग-धारिणी ख्याता, खगराजोपरि-स्थिता॥३८॥

खलग्नी खण्डितजरा, खण्डाख्यान-प्रदायिनी ।
खण्डेन्दुतिलका गङ्गा, गणेश-गुह-पूजिता॥३९॥

गायत्री गोमती गीता, गान्धारी गानलोलुपा ।
गौतमी गामिनी गाधा, गन्धर्वाप्सर-सेविता॥४०॥

गोविन्द-चरणाक्रान्ता, गुणत्रय-विभाविता ।
गन्धर्वी गह्वरी गोत्रा, गिरीशा गहना गमी॥४१॥

गुहावासा गुणवती, गुरुपाप-प्रणाशिनी ।
गुर्वी गुणवती गुह्या, गोप्तव्या गुणदायिनी॥४२॥

गिरिजा गुह्य-मातङ्गी, गरुडध्वज-वल्लभा ।
गर्वापहारिणी गोदा, गोकुलस्था गदाधरा॥४३॥

गोकर्ण-निलयासक्ता, गुह्यमण्डल-वर्तिनी ।
घर्मदा घनदा घण्टा, घोर-दानव-मर्दिनी॥४४॥

घृणिमन्त्रमयी घोषा, घन-सम्पात-दायिनी ।
घाण्टारवप्रिया घ्राणा, घृणि-संतुष्ट-कारिणी॥४५॥

घनारि-मण्डला घूर्णा, घृताची घनवेगिनी ।
ज्ञान-धातुमयी चर्चा, चर्चिता चारुहासिनी॥४६॥

चटुला चण्डिका चित्रा, चित्रमाल्य-विभूषिता ।
चतुर्भुजा चारुदन्ता, चातुरी चरितप्रदा॥४७॥

चूलिका चित्र-वस्त्रान्ता, चन्द्रमः कर्णकुण्डला ।
चन्द्रहासा चारुदात्री, चकोरी चारुहासिनी॥४८॥

चन्द्रिका चन्द्रधात्री च, चौरी चौरा च चण्डिका ।
चञ्चद्-वाग्वादिनी चन्द्र-चूडा चोर-विनाशिनी॥४९॥

चारुचन्दन लिप्ताङ्गी, चन्चत्-चामर-वीजिता ।
चारुमध्या चारुगतिः, चन्दिला चन्द्ररूपिणी॥५०॥

चारुहोम-प्रिया चार्वा, चरिता चक्रबाहुका ।
चन्द्रमण्डल-मध्यस्था, चन्द्रमण्डल दर्पणा॥५१॥

चक्रवाकस्तनी चेष्टा, चित्रा चारुविलासिनी ।
चित्-स्वरूपा चन्द्रवती, चन्द्रमाः चन्दनप्रिया॥५२॥

चोदयित्री चिरप्रज्ञा, चातका चारुहेतुकी ।
छत्रयाता छत्रधरा, छाया छन्दः परिच्छदा॥५३॥

छायादेवी छिद्रनखा, छन्नेन्द्रिय-विसर्पिणी ।
छन्दोऽनुष्टुप्-प्रतिष्ठान्ता, छिद्रोपद्रव-भेदिनी॥५४॥

छेदा छत्रेश्वरी छिन्ना, छुरिका छेदनप्रिया ।
जननी जन्मरहिता, जातवेदा जगन्मयी॥५५॥

जाह्नवी जटिला जेत्री, जरामरण-वर्जिता ।
जम्बूद्वीपवती ज्वाला, जयन्ती जलशालिनी॥५६॥

जितेन्द्रिया जितक्रोधा, जितामित्रा जगत्प्रिया ।
जातरूपमयी जिह्वा, जानकी जगती जरा॥५७॥

जनित्री जह्नुतनया, जगत्रय-हितैषिणी ।
ज्वालामुखी जपवती, ज्वरघ्नी जितविष्टपा॥५८॥

जिताक्रान्तमयी ज्वाला, जाग्रती ज्वरदेवता ।
ज्वलन्ती जलदा ज्येष्ठा, ज्याघोषास्फोट-दिङ्मुखी॥५९॥

जम्भिनी जृम्भणा जृम्भा, ज्वलन्-माणिक्यकुण्डला ।
झिंझिका झण-निर्घोषा, झंझा-मारुत-वेगिनी॥६०॥

झल्लरीवाद्य-कुशला, ञरूपा ञभुजा स्मृता ।
टङ्कबाण-समायुक्ता, टङ्किनी टङ्कभेदिनी॥६१॥

टङ्कीगण-कृताघोषा, टङ्कनीय-महोरसा ।
टङ्कार-कारिणी देवी, ठठशब्द-निनादिनी॥६२॥

डामरी डाकिनी डिम्भा, डुण्डमारैक-निर्जिता ।
डामरीतन्त्र-मार्गस्था, डमड्-डमरु-नादिनी॥६३॥

डिण्डीरवसहा डिम्भ-लसत्क्रीडा-परायणा ।
ढुण्डि-विघ्नेश-जननी, ढक्काहस्ता ढिलिव्रजा॥६४॥

नित्यज्ञाना निरुपमा, निर्गुणा नर्मदा नदी ।
त्रिगुणा त्रिपदा तन्त्री, तुलसी तरुणा तरुः॥६५॥

त्रिविक्रम-पदाक्रान्ता, तुरीय-पदगामिनी ।
तरुणादित्य-संकाशा, तामसी तुहिना तुरा॥६६॥

त्रिकालज्ञान-सम्पन्ना, त्रिवली च त्रिलोचना ।
त्रिशक्तिः त्रिपुरा तुङ्गा, तुरङ्गवदना तथा॥६७॥

तिमिङ्गल-गिला तीव्रा, त्रिस्रोता तामसादिनी ।
तन्त्रमन्त्र-विशेषज्ञा, तनुमध्या त्रिविष्टपा॥६८॥

त्रिसन्ध्या त्रिस्तनी तोषा, संस्था ताल-प्रतापिनी ।
ताटङ्किनी तुषाराभा, तुहिनाचल-वासिनी॥६९॥

तन्तुजाल-समायुक्ता, तार-हारावलिप्रिया ।
तिलहोमप्रिया तीर्था, तमाल-कुसुमाकृतिः॥७०॥

तारका त्रियुता तन्वी, त्रिशङ्कु-परिवारिता ।
तलोदरी तिलाभूषा, ताटङ्कप्रिय-वादिनी॥७१॥

त्रिजटा तित्तिरी तृष्णा, त्रिविधाः तरुणाकृतिः ।
तप्तकाञ्चन-संकाशा, तप्तकाञ्चन-भूषणा॥७२॥

त्रैयम्बका त्रिवर्गा च, त्रिकालज्ञान दायिनी ।
तर्पणा तृप्तिदा तृप्ता, तामसी तुम्बुरुस्तुता॥७३॥

तार्क्ष्यस्था त्रिगुणाकारा, त्रिभङ्गी तनुवल्लरिः ।
थात्कारी थारवा थान्ता, दोहिनी दीनवत्सला॥७४॥

दानवान्तकरी दुर्गा, दुर्गासुर-निबर्हिणी ।
देवरीतिः दिवारात्रिः, द्रौपदी दुन्दुभिस्वना॥७५॥

देवयानी दुरावासा, दारिद्र्य-उद्भेदिनी दिवा ।
दामोदरप्रिया दीप्ता, दिग्वासा दिग्विमोहिनी॥७६॥

दण्डकारण्य-निलया, दण्डिनी देवपूजिता ।
देववन्द्या दिविषदा, द्वेषिणी दानवाकृतिः॥७७॥

दीनानाथ-स्तुता दीक्षा, दैवतादि-स्वरूपिणी ।
धात्री धनुर्धरा धेनुः, धारिणी धर्मचारिणी॥७८॥

धरन्धरा धराधारा, धनदा धान्य-दोहिनी ।
धर्मशीला धनाध्यक्षा, धनुर्वेद-विशारदा॥७९॥

धृतिर्धन्या धृतपदा, धर्मराजप्रिया ध्रुवा ।
धूमावती धूमकेशी, धर्मशास्त्र-प्रकाशिनी॥८०॥

नन्दा नन्दप्रिया निद्रा, नृनुता नन्दनात्मिका ।
नर्मदा नलिनी नीला, नीलकण्ठ समाश्रया॥८१॥

नारायणप्रिया नित्या, निर्मला निर्गुणा निधिः ।
निराधारा निरुपमा, नित्यशुद्धा निरञ्जना॥८२॥

नादबिन्दु-कलातीता, नादबिन्दु -कलात्मिका ।
नृसिंहिनी नगधरा, नृपनाग-विभूषिता॥८३॥

नरक-क्लेश-शमनी, नारायण-पदोद्भवा ।
निरवद्या निराकारा, नारद-प्रियकारिणी॥८४॥

नानाज्योतिः समाख्याता, निधिदा निर्मलात्मिका ।
नवसूत्रधरा नीतिः, निरुपद्रव-कारिणी॥८५॥

नन्दजा नवरत्नाढ्या, नैमिषारण्य-वासिनी ।
नवनीतप्रिया नारी, नीलजीमूत- निःस्वना॥८६॥

निमेषिणी नदीरूपा, नीलग्रीवा निशीश्वरी ।
नामावलिः निशुम्भग्नी, नागलोक-निवासिनी॥८७॥

नवजाम्बूनद-प्रख्या, नाग-लोकाधिदेवता ।
नूपुराक्रान्त-चरणा, नरचित्त-प्रमोदिनी॥८८॥

निमग्ना-रक्तनयना, निर्घात-सम निःस्वना ।
नन्दनोद्यान-निलया, निर्व्यूहोपरिचारिणी॥८९॥

पार्वती परमोदारा, परब्रह्मात्मिका परा ।
पञ्चकोश-विनिर्मुक्ता, पञ्चपातक-नाशिनी॥९०॥

परचित्त-विधानज्ञा, पञ्चिका पञ्चरूपिणी ।
पूर्णिमा परमा प्रीतिः, परतेजः प्रकाशिनी॥९१॥

पुराणी पौरुषी पुण्या, पुण्डरीक-निभेक्षणा ।
पातालतल-निर्मग्ना, प्रीता प्रीति-वर्धिनी॥९२॥

पावनी पादसहिता, पेशला पवनाशिनी ।
प्रजापतिः परिश्रान्ता, पर्वत-स्तनमण्डला॥९३॥

पद्मप्रिया पद्मसंस्था, पद्माक्षी पद्म-सम्भवा ।
पद्मपत्रा पद्मप्रदा, पद्मिनी प्रियभाषिणी॥९४॥

पशुपाश-विनिर्मुक्ता, पुरन्ध्री पुरवासिनी ।
पुष्कला पुरुषा पर्वा, पारिजात-सुमप्रिया॥९५॥

पतिव्रता पवित्राङ्गी, पुष्पहास-परायणा ।
प्रज्ञावती-सुता पौत्री, पुत्रपूज्या पयस्विनी॥९६॥

पट्टिपाशधरा पङ्क्तिः, पितृलोक-प्रदायिनी ।
पुराणी पुण्यशीला च, प्रणतार्ति-विनाशिनी॥९७॥

प्रद्युम्न-जननी पृष्टा, पितामह-परिग्रहा ।
पुण्डरीक-पुरावासा, पुण्डरीक-समानना॥९८॥

पृथुजङ्घा पृथुभुजा, पृथुपादा पृथूदरी ।
प्रवालशोभा पिङ्गाक्षी, पीतवासाः प्रचापला॥९९॥

प्रसवा पुष्टिदा पुण्या, प्रतिष्ठा प्रणवागतिः ।
पञ्चवर्णा पञ्चवाणी, पञ्चिका पञ्चरस्थिता॥१००॥

परमाया परज्योतिः, परप्रीतिः परागतिः ।
पराकाष्ठा परेशानी, पाविनी पावकद्युतिः॥१०१॥

पुण्यभद्रा परिच्छेद्या, पुष्पहासा पृथूदरी ।
पीताङ्गी पीतवसना, पीतशय्या पिशाचिनी॥१०२॥

पीतक्रिया पिशाचघ्नी, पाटलाक्षी पटुक्रिया ।
पञ्चभक्ष-प्रियाचारा, पूतना-प्राणघातिनी॥१०३॥

पुन्नागवन-मध्यस्था, पुण्यतीर्थ-निषेविता ।
पञ्चाङ्गी च पराशक्तिः, परमाह्लाद-कारिणी॥१०४॥

पुष्पकाण्ड-स्थिता पूषा, पोषिताखिल-विष्टपा ।
पानप्रिया पञ्चशिखा, पन्नगोपरि-शायिनी॥१०५॥

पञ्च-मात्रात्मिका पृथ्वी, पथिका पृथुदोहिनी ।
पुराण-न्याय-मीमांसा, पाटली पुष्पगन्धिनी॥१०६॥

पुण्यप्रजा पारदात्री, परमार्गैक-गोचरा ।
प्रवालशोभा पूर्णाशा, प्रणवा पल्लवोदरी॥१०७॥

फलिनी फलदा फल्गुः, फूत्कारी फलकाकृतिः ।
फणीन्द्र-भोगशयना, फणिमण्डल मण्डिता॥१०८॥

बालबाला बहुमता, बालातप-निभांशुका ।
बलभद्रप्रिया वन्द्या, वडवा बुद्धिसंस्तुता॥१०९॥

बन्दीदेवी बिलवती, बडिशघ्नी बलिप्रिया ।
बान्धवी बोधिता बुद्धिः, बन्धूक-कुसुमप्रिया॥११०॥

बालभानु-प्रभाकारा, ब्राह्मी ब्राह्मण-देवता ।
बृहस्पति-स्तुता वृन्दा, वृन्दावन-विहारिणी॥१११॥

बालाकिनी बिलाहारा, बिलवासा बहूदका ।
बहुनेत्रा बहुपदा, बहुकर्णा-वतंसिका॥११२॥

बहुबाहुयुता बीज-रूपिणी बहुरूपिणी ।
बिन्दुनाद-कलातीता, बिन्दुनाद-स्वरूपिणी॥११३॥

बद्ध-बोधाङ्गुलि-त्राणा, बदर्याश्रम-वासिनी ।
बृन्दारका बृहत्-स्कन्धा, बृहती बाणपातिनी॥११४॥

वृन्दाध्यक्षा बहुनुता, वनिता बहुविक्रमा ।
बद्ध-पद्मासन आसीना, बिल्वपत्र-तलस्थिता॥११५॥

बोधिद्रुम-निजावासा, बडिस्था बिन्दुतर्पणा ।
बाला बाणासनवती, वडवानल-वेगिनी॥११६॥

ब्रह्माण्ड-बहिरन्तःस्था, ब्रह्म-कङ्कण-सूत्रिणी ।
भवानी भीषणवती, भाविनी भयहारिणी॥११७॥

भद्रकाली भुजङ्गाक्षी, भारती भारताशया ।
भैरवी भीषणाकारा, भूतिदा भूतिमालिनी॥११८॥

भामिनी भोगनिरता, भद्रदा भूरिविक्रमा ।
भूतवासा भृगुलता, भार्गवी भूसुरार्चिता॥११९॥

भागीरथी भोगवती, भवनस्था भिषग्वरा ।
भामिनी भोगिनी भाषा, भवानी भूरिदक्षिणा॥१२०॥

भर्गात्मिका भीमवती, भवबन्ध-विमोचिनी ।
भजनीया भूतदात्री, रञ्जिता भुवनेश्वरी॥१२१॥

भुजङ्गवलया भीमा, भेरुण्डा भोगदायिनी ।
माता माया मधुमती, मधुजिह्वा मधुप्रिया॥१२२॥

महादेवी महाभागा, मालिनी मीनलोचना ।
मायातीता मधुमती, मधुमांसा मधुद्रवा॥१२३॥

मानवी मधुसम्भूता, मिथिलापुर-वासिनी ।
मधुकैटभ-संहर्त्री, मेदिनी मेघमालिनी॥१२४॥

मन्दोदरी महामाया, मैथिली मसृणप्रिया ।
महालक्ष्मीः महाकाली, महाकन्या महेश्वरी॥१२५॥

माहेन्द्री मेरुतनया, मन्दार-कुसुमार्चिता ।
मञ्जु-मञ्जीर-चरणा, मोक्षदा मञ्जुभाषिणी॥१२६॥

मधुर-द्राविणी मुद्रा, मलया मलयान्विता ।
मेधा मरकत-श्यामा, मागधी मेनकात्मजा॥१२७॥

महामारी महावीरा, महश्यामा मनुस्तुता ।
मातृका मिहिराभासा, मुकुन्द-पदविक्रमा॥१२८॥

मूलाधार-स्थिता मुग्धा, मणिपूरक-वासिनी ।
मृगाक्षी महिषारूढा, महिषासुर-मर्दिनी॥१२ ९॥

योगासना योगगम्या, योगा यौवनकाश्रया ।
यौवनी युद्ध-मध्यस्था, यमुना युगधारिणी॥१३०॥

यक्षिणी योगयुक्ता च, यक्षराज-प्रसूतिनी ।
यात्रा यान-विधानज्ञा, यदुवंश-समुद्भवा॥१३१॥

यकारादि-हकारान्ता, याजुषी यज्ञरूपिणी ।
यामिनी योगनिरता, यातुधान-भयङ्करी॥१३२॥

रुक्मिणी रमणी रामा, रेवती रेणुका रतिः ।
रौद्री रौद्र-प्रियाकारा, राममाता रतिप्रिया॥१३३॥

रोहिणी राज्यदा रेवा, रमा राजीव-लोचना ।
राकेशी रूपसम्पन्ना, रत्न-सिंहासन-स्थिता॥१३४॥

रक्तमाल्य-अम्बरधरा, रक्तगन्ध-अनुलेपना ।
राजहंस-समारूढा, रम्भा रक्त-बलिप्रिया॥१३५॥

रमणीय युगाधारा, राजिताखिल-भूतला ।
रुरुचर्म-परीधाना, रथिनी रत्नमालिका॥१३६॥

रोगेशी रोगशमनी, राविणी रोमहर्षिणी ।
रामचन्द्र-पदाक्रान्ता, रावणच्छेदकरिणी॥१३७॥

रत्नवस्त्र-परिच्छन्ना, रथस्था रुक्म-भूषणा ।
लज्जाधिदेवता लोला, ललिता लिङ्ग-धारिणी॥१३८॥

लक्ष्मीर्लोला लुप्तविषा, लोकिनी लोक-विश्रुता ।
लज्जा लम्बोदरी देवी, ललना लोकधारिणी॥१३९॥

वरदा वन्दिता विद्या, वैष्णवी विमलाकृतिः ।
वाराही विरजा वर्षा, वरलक्ष्मीः विलासिनी॥१४०॥

विनता व्योम-मध्यस्था, वारिजासन संस्थिता ।
वारुणी वेणु-सम्भूता, वीतिहोत्रा विरूपिणी॥१४१॥

वायुमण्डल मध्यस्था, विष्णुरूपा विधिप्रिया ।
विष्णुपत्नी विष्णुमती, विशालाक्षी वसुन्धरा॥१४२॥

वामदेवप्रिया वेला, वज्रिणी वसुदोहिनी ।
वेदाक्षर परीताङ्गी, वाजपेय-फलप्रदा॥१४३॥

वासवी वामजननी, वैकुण्ठनिलया वरा ।
व्यासप्रिया वर्मधरा, वाल्मीकि-परिसेविता॥१४४॥

शाकम्भरी शिवा शान्ता, शरदा शरणागतिः ।
शातोदरी शुभाचारा, शुम्भासुर-विमर्दिनी॥१४५॥

शोभावती शुभाकारा, शंकरार्ध-शरीरिणी ।
शोणा शुभाशया शुभ्रा, शिरःसन्धान-कारिणी॥१४६॥

शरावती शरानन्दा, शरद्-ज्योत्स्ना शुभानना ।
शरभा शूलिनी शुद्धा, शबरी शुकवाहना॥१४७॥

श्रीमती श्रीधरानन्दा, श्रवणानन्द-दायिनी ।
शर्वाणी शर्वरी-वन्द्या, षड्भाषा षडृतुप्रिया॥१४८॥

षडाधार-स्थिता देवी, षण्मुख-प्रियकारिणी ।
षडङ्गरूप-सुमतिः, सुरासुर-नमस्कृता॥१४९॥

सरस्वती सदाधारा, सर्वमङ्गल-कारिणी ।
सामगान-प्रिया सूक्ष्मा, सावित्री सामसम्भवा॥१५०॥

सर्वावासा सदानन्दा, सुस्तनी सागराम्बरा ।
सर्वैश्वर्य-प्रिया सिद्धिः, साधुबन्धु-पराक्रमा॥१५१॥

सप्तर्षि-मण्डलगता, सोममण्डल-वासिनी ।
सर्वज्ञा सान्द्रकरुणा, समानाधिक-वर्जिता॥१५२॥

सर्वोत्तुङ्गा सङ्गहीना, सद्गुणा सकलेष्टदा ।
सरघा सूर्यतनया, सुकेशी सोमसंहतिः॥१५३॥

हिरण्यवर्णा हरिणी, ह्रींकारी हंसवाहिनी ।
क्षौमवस्त्र-परीताङ्गी, क्षीराब्धि-तनया क्षमा॥१५४॥

गायत्री चैव सावित्री, पार्वती च सरस्वती ।
वेदगर्भा वरारोहा, श्रीगायत्री पराम्बिका॥१५५॥

इति साहस्रकं नाम्नां, गायत्र्याश्चैव नारद ।
पुण्यदं सर्वपापघ्नं, महासम्पत्ति-दायकम्॥१५६॥

एवं नामानि गायत्र्या:, तोषोत्पत्ति-कारिणि हि ।
अष्टम्यां च विशेषेन, पठितव्यं द्विजैः सह॥१५७॥

जपं कृत्वा होम-पूजा, ध्यानं कृत्वा विशेषतः ।
यस्मै कस्मै न दातव्यं, गायत्र्यास्तु विशेषतः॥१५८॥

सुभक्ताय सुशिष्याय, वक्तव्यं भूसुराय वै ।
भ्रष्टेभ्यः साधकेभ्यश्च, बान्धवेभ्यो न दर्शयेत्॥१५९॥

यद् गृहे लिखितं शास्त्रं, भयं तस्य न कस्यचित् ।
चञ्चलापि-स्थिरा भूत्वा, कमला तत्र तिष्ठति॥१६०॥

इदं रहस्यं परमं, गुह्याद्-गुह्यतरं महत् ।
पुण्यप्रदं मनुष्याणां, दरिद्राणां-निधिप्रदम्॥१६१॥

मोक्षप्रदं मुमुक्षूणां, कामिनाम् सर्वकामदम् ।
रोगाद्वै मुच्यते रोगी, बद्धो मुच्येत बन्धनात्॥१६२॥

ब्रह्महत्या सुरापानं, सुवर्णस्तेयिनो नराः ।
गुरुतल्पगतो वापि, पातकान्-मुच्यते सकृत्॥१६३॥

असत्-प्रतिग्रहात्-चैव, अभक्ष्य-भक्षाद् विशेषतः ।
पाखण्ड-अनृत-मुख्येभ्यः, पठनादेव मुच्यते॥१६४॥

इदम् रहस्यम्-अमलम्, मयोक्तं पद्मजोद्भव ।
ब्रह्म-सायुज्यमिदं नॄणां, सत्यं सत्यं न संशयः॥१६५॥

॥इति श्रीदेवीभागवते महापुराणे द्वादश-स्कन्धे गायत्री-सहस्रनाम स्तोत्रकथनं नाम षष्ठोध्यायः॥

https://sanskrit.dasarpai.com/gayatri-sahasranama/

Tags:

Updated: