1 minute read

मदालसा उपदेश

Madalasa Upadesha

This is the teaching of a Vedantic Mother (Madalasa) to her small crying baby. It is sung by Gabriella Burnel

Madalasa Updesh sung by Gabriella Burnel

शुद्धोसि बुद्धोसि निरँजनोऽसि, सँसारमाया परिवर्जितोऽसि
सँसारस्वप्नँ त्यज मोहनिद्राँ, मदालसोल्लपमुवाच पुत्रम्॥1॥

शुद्धोऽसि रे तात न तेऽस्ति नाम, कृतँ हि तत्कल्पनया धुनैव।
पच्चात्मकँ देहँ इदँ न तेऽस्ति, नैवास्य त्वँ रोदिषि कस्य हेतो॥2॥

न वा भवान् रोदिति विक्ष्वजन्मा, शब्दोय मायाध्य महीश सूनूम्।
विकल्प्यमाना विविधा गुणास्ते, गुणाश्च भौताः सकलेन्द्रियेषु॥3॥

भूतानि भूतैः परिदुर्बलानि, वृद्धिँ समायाति यथेह पुँसः।
अन्नाम्बु पानादिभिरेव तस्मात्, न तेस्ति वृद्धिर्न च तेस्ति हानिः॥4॥

त्वम् कँचुके शीर्यमाणे निजोस्मिन्, तस्मिन् देहे मूढताँ मा व्रजेथाः।
शुभाशुभौः कर्मभिर्देहमेत- न्मदादिर्मूढै: कँचु कस्ते पिनद्धः॥5॥

तातेति किँचित् तनयेति किँचित्, अँबेति किँचिद्धयितेति किँचित्।
ममेति किँचित् न ममेति किँचित्, त्वम् भूतसँघँ बहुमानयेथा:॥6॥

दु:खानि दुःखोपशमाय भोगान्, सुखाय जानाति विमूढचेताः।
तान्येव दुःखानि पुनः सुखानि, जानाति विद्वानविमूढ़चेता:॥7॥

हासोsस्थिसंदर्शनमक्षि युग्ममत्युज्ज्वलं यत्कलुषं वसाया: ।
कुचादि पीनं पिशितं पनं तत्स्थानं रते: किं नरकं न योषित् ॥8॥

यानँ चित्तौ तत्र गतश्च देहो देहेsपि चान्यः पुरुषो निविष्ठः।
ममत्वमुर्व्यां न यथ तथास्मिन् देहेति मात्रँ बत मूढतैषा॥9॥

धन्योsसि रेयोवसुधामशत्रुरेकश्चिरं पालयितासि पुत्र ।
तत्पालनादस्तु सुखोपभोग धर्मात् फलं प्राप्स्यसि चामरत्वम् ॥10॥

धरामरान् पर्वसु तर्पयेथा: समीहितम् बंधुषु पूरयेथा: ।
हितं परस्मै हृदि चिन्तयेथा मनः परस्त्रीषु निवर्तयेथा: ॥11॥

सदा मुरारिम् हृदि चिन्तयेथा- स्तद्धयानतोsन्त:षडरीञ् जयेथा: ॥
मायां प्रबोधेन निवारयेथा ह्यनित्यतामेव विचिंतयेथा: ॥12॥

अर्थागमाय क्षितिपाञ्जयेथा यशोsर्जनायार्थमपि व्ययेथा:।
परापवादश्रवणाद्विभीथा विपत्समुद्राज्जनमुध्दरेथाः॥13॥

https://sanskrit.dasarpai.com/madalasa-upadesha/