less than 1 minute read

मदनमोहन मालवीय: (लघुकथा:)

मदनमोहन मालवीय: (लघुकथा:)
अद्यतन कथा एकः महानव्यक्तेः जीवनआधारितं अस्ति।
तस्य नामः मदनमोहनमालवीयःअस्ति।
तस्य जीवने एक रोचक घटना घटिता।
सः बनारस हिन्दु विश्वविद्यालयं स्थापितवान्।
विश्वविद्यालयः कार्यर्थं सः सर्वेषु गृहेषु धनं संगृहीवान्।
एकं दिनं सः एकं धनिकस्य ग्रहं आसीत्।
धनिकः सुखासने उपविष्टवान्।
तस्य पुत्रः तस्य समीपे खेलितवान्।
एका अग्निपेटिका अस्ति।
सः अग्निपेटिकायाम् अग्निशलाकां स्वीकृतवान् एवं निरर्थं ज्वालितवान्।
सः दशं अग्निशलाकाः निरर्थं दिप्तवान्।
धनिकः अत्यधिक कोपितवान् एवं सः तस्य पुत्रः कठोरतः ताडितवान्।
मालवीय महोदय चिन्तति एषः धनिकः लोभी अस्ति।
सः मम् कार्यर्थं धनं न ददिष्यति।
परन्तु धनिकः मालवीय महीदयं एक लक्षं रूप्यान् दत्तवान्।
मालवीय महोदय धनिकं पृच्छितवान्।
भवान् महाधनिकं अस्ति।
भवान् किमर्थं भवतः पुत्रः ताडितवान्।
धनिकः उक्तवान।
यदि मम् पुत्रः एक अग्निशलाकायाः मूल्यं न जानाति।
तर्हि कथं मम् धनराशिः कठिन परिश्रमस्य च मूल्यं जानाति।
हरि थपलियाल
बैंगलोर

Inspiration: Pratibha Satyanarayan Bhagini @ Sanskrit Bharati

These stories are written to motivate the public to learn Sanskrit. It is very easy to learn a language if you learn with small sentences, writing, and conversing. Trying to learn a language using rules is a very painful way.

https://sanskrit.dasarpai.com/madanmohal-malviya-sanskrit-katha/