less than 1 minute read

कर्मकर्याः दण्डं (लघुकथाः)

एकः महाराज: आसीत् । एका कर्मकरी आसीत्।
सा प्रतिदिने महराजस्य प्रकोष्ठं स्वच्छं करोति।
सा प्रतिदिने पुष्पै सुगन्धै कृते प्रकोष्ठं स्वच्छं करोति।
राजा प्रतिदिने तद् प्रकोष्ठे आनन्दं करोति।
एकदिनं महाराजः मृगार्थं वनं गच्छति।
सः प्रातःकाले प्रकोष्ठं न भवति।
कर्मकरी आगच्छति प्रतिदिनतः कार्यं करोति।
राजा कोष्ठे नास्ति।
कर्मकरी सोचति इह तल्पे अत्यन्तं कोमलं अस्ति।
राजा कथं आनन्दं करोति।
इति चिन्तवती
कर्मकरी राजायाः तल्पे निद्रां करोति।
सा गहन निद्रां करोति
सायंकाले राजा तस्य प्रकोष्ठं आगतवान।
परन्तु कर्मकरी तस्य तल्पे निद्रां करोति।
राजा बहु क्रोधवान भवति।
सः कर्मकरीं दण्डेन दशवारं ताडयति।
राजा पृच्छति कथं अनुभवति किं चिन्तयति।
कर्मकरी वदति पृच्छतु अहं एक घण्टा इह तल्पे निद्रां करोमि
अतः अहं दशवारं प्रहारं स्वीकृतवान
परन्तु भवान् जीवनपर्यन्तं अस्य तल्पे निद्रां करोति
भगवान भवन्तं कति दण्डं ददष्यति।
इति अहं चिन्तवती।

Punishment of Enjoyment

हरि थपलियालः
बैंगलोरः

https://sanskrit.dasarpai.com/punishment-of-enjoyment/