1 minute read

संस्कृत प्रश्नोत्तर भाग-1

यदि भवतः गृहे विवाह कार्यं अस्ति तर्हि किं किं कार्यं करोति
अहं मित्रं निमंत्रणं प्रेस्यामि आपणात् बहु बहु पदार्थं आनायति

भवान् किमर्थं संस्कृतं पठति
अहं ज्ञानार्थं संतोषार्थं च संस्कृत पठामि

भवान् प्रातकाले किम् पिबतु
अहं प्रतिदिनं प्रातः काले उष्णजलं एव पिबामि

तत् त्वमं असि इति महावाक्यः किम् ग्रन्थं अस्ति
तत् त्वमं असि इति महावाक्यः छान्दोग्य उपनिषादि अस्ति

भवत्या मित्रं न आगच्छति वा
आम अद्य मम मित्रं न आगच्छति अतः अहं दूरवाणीनाम् वार्तां करोमि

जीवनं कुत्र आगच्छति
जीवन कुतः आगच्छति मृत्युपर्यन्तं जीव कुत्र गच्छति कोपि न जानाति

तत्र कति जनाः सन्ति। ते किमर्थं तत्र समागता।
अहं ना जानामि

मंगल ग्रहे अपेक्षया शनि ग्रहः स्थूल अस्ति वा कृश अस्ति
मंगल ग्रहे अपेक्षया शनि ग्रहः अति स्थूल अस्ति

आकाशे नक्षत्राणि कथं डयन्ति
आकाशे नक्षत्राणि पक्षीनावत् न डयति परन्तु एकः नियमानुसारे निर्धारित मार्गे गति कुर्वन्तः

वशिष्ठ अरून्दति किमवत गच्छति
वशिष्ठ अरुन्दत्याः पुरुतः गच्छति एवं अरुन्धती वशिष्ठस्य पृष्टे अनुकरोति

पातालं कुतः अस्ति
उपरि गगनं विशालं अस्ति अध अन्ध विशालं पातालं अस्ति

अस्य नरेन्द्रमोदी महोदयः कार्यक्रम अस्ति
नरेन्द्रमोदी महोदयः ह्य दिल्लीतः अहमदाबाद गच्छति
तदन्तरम् अहमदेबादतः श्व काशीं एक कार्यक्रमे सम्लितार्थं गमिष्यति।
सः रविवासरे अन्तरं दिल्लीं आगमिष्यति।
इदानीं सः कार्यं सम्पनं भवति

हरि थपलियाल:
बैंगलोर:

Inspiration: Pratibha Satyanarayan Bhagini @ Sanskrit Bharati

These stories are written to motivate the public to learn Sanskrit. It is very easy to learn a language if you learn with small sentences, writing, and conversing. Trying to learn a language using rules is a very painful way.

https://sanskrit.dasarpai.com/sanskrit-question-answers/