less than 1 minute read

यक्षप्रश्ना:

Yaksha Prashna

यक्षप्रश्ना:

पाण्डवानां वनवाससमय: एकदा एक: ब्राह्मण: तेषां समीपम् आगत्य एकं हरिणं ग्रहीतुं साह्हायं याचयति। तस्य हवनीयसामग्री: हरिणेन चोरिता: सर्वे भ्रातर: प्रयत्नं कुर्वन्ति, किन्तु मृगं न पश्यन्ति पिपासिता: सर्वे वृक्षस्य अध: विश्रमन्ति।

तस्मिन् समये कनिष्ठ: नकुल: वृक्षं आरूढ्य पश्यति। एकं जलाशयं(पुष्करं) पश्यति। जलम् आनेतुं गच्छति। किञ्चित् समयानन्तरम् अपि न प्रत्यागच्छति। अनन्तरं सहदेव: गच्छति, स: अपि न प्रत्यागच्छति। तदनन्तरं भीम: अर्जुन: च गच्छत:। अन्ते युधिष्ठिर: गच्छति। सर्वे भ्रातर: पुष्करस्य समीपे भूमौ पतिता:।

युधिष्ठिर: आघातेन पश्यति, तदा स: एकम् अशरीरवाणिं श्रुणोति। “तिष्ठ!, तव भ्रातर: मां न पुरस्कृतवन्त: । एष: स्थिति: तवापि भविष्यति। मृत्यो: हस्तात् मुक्तिं प्राप्तुं मम प्रश्नानानाम् उत्तरं ददातु” इत्युक्त्वा एक: यक्ष: बकरूपेण तस्य पुरत: आगच्छति। युधिष्ठिर: अङ्गीकरोति।

१. यक्ष उवाच
किं स्विदादित्यमुन्नयति के च तस्याभितश्चरा:।
Who makes the sun rise ? Who all travel with him ?

कश्चैनमस्तं नयति कस्मिंश्च प्रतितिष्ठति।।
Who takes (leads) till (sun)set ? In what is he anchored ?

युधिष्ठिर उवाच

ब्रह्मादित्यमुन्नयति देवास्तस्याभितश्चरा: ।
From Brahama. Along with Devas.

धर्मश्चास्तं नयति च सत्ये च प्रतितिष्ठति।।
Dharma leads. In Truth he is established

https://sanskrit.dasarpai.com/yaksha-prashna

Tags:

Updated: