9 minute read

ललितासहस्रनामं

Lalita Sahasranamam

Chanting in the above Audio Starts from Dhyana Stotram

Introductory Verses
अगस्त्य उवाचअश्वानन महाबुद्धे सर्वशास्त्रविशारद ।कथितं ललितादेव्या: चरितं परमाद्भुतम् ।।1।।
पूर्वं प्रादुर्भवो मातु: तत: पट्टाभिषेचनम् ।भण्डासुरवधश्चैव विस्तरेण त्वयोदित: ।।2।।
वर्णितं श्रीपुरं चापि महाविभवविस्तरम् ।श्रीमत्पंचदशाक्षर्या: महिमा वर्णितस्तथा ।।3।।
षोढा न्यासादयो देव्या: न्यासखण्डे प्रकीर्तिता: ।अन्तर्यागक्रमश्चैव बहिर्यागक्रमस्तथा ।।4।।
महायागक्रमश्चापि पूजाखण्डे समीरिता: ।पुरश्चरणखण्डे तु जपलक्षणमीरितम् ।।5।।
होमखण्डे त्वया प्रोक्तो होमद्रव्यविधिक्रम: ।चक्रराजस्य विद्याया: श्रीदेव्या देशिकान्मनो: ।।6।।
रहस्यखण्डे तादात्म्यं परस्परमुदीरितम् ।स्तोत्रखण्डे बहुविधा: स्तुतय: परिकीर्तिता: ।।7।।
मन्त्रिणीदण्डिनीदेव्यो: प्रोक्ते नामसहस्त्रके ।न तु श्रीललितादेव्या: प्रोक्तं नामसहस्त्रकम् ।।8।।
तत्र मे संशयो जातो हयग्रीव दयानिधे ।किं वा त्वया विस्मृतं तज्ज्ञात्वा वा समुपेक्षितम् ।।9।।
मम वा योग्यता नास्ति श्रोतुं नामसहस्त्रकम् ।किमर्थं भवता नोक्तं तत्र मे कारणं वद ।।10।।
सूत उवाचइति पृष्टो हयग्रीवो मुनिना कुम्भजन्मना ।प्रहृष्टो वचनं प्राह तापसं कुम्भसम्भवम् ।।11।।
श्रीहयग्रीव उवाचलोपामुद्रापतेsगस्त्य सावधानमना: श्रृणु ।नाम्नां सहस्त्रं यन्नोक्तं कारणं तद्वदामि ते ।।12।।
रहस्यमिति मत्वाहं नोक्तवांस्ते न चान्यथा ।पुनश्च पृच्छते भक्त्या तस्मात्तत्ते वदाम्यहम् ।।13।।
ब्रूयाच्छिष्याय भक्ताय रहस्यमपि देशिक: ।भवता न प्रदेयं स्यादभक्ताय कदाचन ।।14।।
न शठाय न दुष्टाय नाविश्वासाय कर्हिचित् ।श्रीमातृभक्तियुक्ताय श्रीविद्याराजवेदिने ।।15।।
उपासकाय शुद्धाय देयं नामसहस्त्रकम् ।यानि नामसहस्त्राणि सद्य: सिद्धिप्रदानि वै ।।16।।
तन्त्रेषु ललितादेव्यास्तेषु मुख्यमिदं मुने ।श्रीविद्यैव तु मन्त्राणां तत्र कादिर्यथा परा ।।17।।
पुराणां श्रीपुरमिव शक्तीनां ललिता यथा ।श्रीविद्योपासकानां च यथा देवो पर: शिव: ।।18।।
तथा नामसहस्त्रेषु वरमेतत्प्रकीर्तितम् ।यथास्य पठनाद्देवी प्रीयते ललिताम्बिका ।।19।।
अन्यनामसहस्त्रस्य पाठान्न प्रीयते तथा ।श्रीमातु: प्रीतये तस्मादनिशं कीर्तयेदिदम् ।।20।।
बिल्वपत्रैश्चक्रराजे योsर्चयेल्ललिताम्बिकाम् ।पद्मैर्वा तुलसीपुष्पैरेभिर्नामसहस्त्रकै: ।।21।।
सद्य: प्रसादं कुरुते तस्य सिंहासनेश्वरी ।चक्राधिराजमभ्यर्च्य जप्त्वा पंचदशाक्षरीम् ।।22।।
जपान्ते कीर्तयेन्नित्यमिदं नामसहस्त्रकम् ।जपपूजाद्यशक्तश्चेत्पठेन्नामसहस्त्रकम् ।।23।।
सांगार्चने सांगजपे यत्फलं तदवाप्नुयात् ।उापसने स्तुतीरन्या: पठेदभ्युदयो हि स: ।।24।।
इदं नामसहस्त्रं तु कीर्तयेन्नित्यकर्मवत् ।चक्रराजार्चनं देव्या जपो नाम्नां च कीर्तनम् ।।25।।
भक्तस्य कृत्यमेतावदन्यदभ्युदयं विदु: ।भक्तस्यावश्यकमिदं नामसाहस्त्रकीर्तनम् ।।26।।
तत्र हेतुं प्रवक्ष्यामि श्रृणु त्वं कुम्भसम्भव ।पुरा श्रीललितादेवी भक्तानां हितकाम्यया ।।27।।
वाग्देवीवशिनीमुख्या: समाहूयेदमब्रवीत् ।देव्युवाचवाग्देवता वशिन्याद्या: श्रृणुध्वं वचनं मम ।।28।।
भवत्यो मत्प्रसादेन प्रोल्लसद्वाग्विभूतय: ।मद्भक्तानां वाग्विभूतिप्रदाने विनियोजिता: ।।29।।
मच्चक्रस्य रहस्यज्ञा मम नामपरायणा: ।मम स्तोत्रविधानाय तस्मादाज्ञापयामि व: ।।30।।
कुरुध्वमंकितं स्तोत्रं मम नामसहस्त्रकम् ।येन भक्त्यै: स्तुताया मे सद्य: प्रीति: परा भवेत् ।।31।।
श्रीहयग्रीव उवाचइत्याज्ञप्ता: वचो देव्य: श्रीदेव्या ललिताम्बया ।रहस्यैर्नामभिर्दिव्यैश्चक्रु: स्तोत्रमनुत्तमम् ।।32।।
रहस्यं नामसाहस्त्रमिति तद्विश्रुतं परम् ।तत: कदाचित्सदसि स्थित्वा सिंहासनेsम्बिका ।।33।।
स्वसेवावसरं प्रादात् सर्वेषां कुम्भसम्भव ।सेवार्थमागतास्तत्र ब्रह्माणी ब्रह्मकोटय: ।।34।।
लक्ष्मीनारायणानां च कोटय: समुपागता: ।गौरीकोटिसमेतानां रुद्राणामपि कोटय: ।।35।।
मन्त्रिणीदण्डिनीमुख्या: सेवार्थं यास्समागता: ।शक्तयो विविधाकारास्तासां संख्या न विद्यते ।।36।।
दिव्यौघा मानवौघाश्च सिद्धौघाश्च समागता: ।तत्र श्रीललितादेवी सर्वेषां दर्शनं ददौ ।।37।।
तेषु दृष्टोपविष्टेषु स्वे स्वे स्थाने यथाक्रमम् ।तत: श्रीललितादेवीकटाक्षाक्षेपचोदिता: ।।38।।
उत्थाय वशिनीमुख्या बद्धांजलिपुटास्तदा ।अस्तुवन्नामसाहस्त्रै: स्वकृतैर्ललिताम्बिकाम् ।।39।।
श्रुत्वा स्तवं प्रसन्नाभूल्ललिता परमेश्वरी ।ते सर्वे विस्मयं जग्मुर्ये तत्र सदसि स्थिता: ।।40।।
तत: प्रोवाच ललिता सदस्यान् देवतागणान् । देव्युवाचममाज्ञयैव वाग्देव्यश्चक्रु: स्तोत्रमनुत्तमम् ।।41।।
अंकितं नामभिर्दिव्यैर्मम प्रीतिविधायकै: ।तत्पठध्वं सदा यूयं स्तोत्रं मत्प्रीतिवृद्धये ।।42।।
प्रवर्तयध्वं भक्तेषु मम नामसहस्त्रकम् ।इदं नामसहस्त्रं मे यो भक्त: पठते सकृत् ।।43।।
स मे प्रियतमो ज्ञेयस्तस्मै कामान् ददाम्यहम् ।श्रीचक्रे मां समभ्यर्च्य जप्त्वा पंचदशाक्षरीम् ।।44।।
पंचान्नामसहस्त्रं मे कीर्तयेन्मम तुष्टये ।मामर्चयतु वा मा वा विद्यां जपतु वा न वा ।।45।।
कीर्तयेन्नामसाहस्त्रमिदं मत्प्रीतये सदा ।मत्प्रीत्या सकलान् कामांल्लभते नात्र संशय: ।।46।।
तस्मान्नामसहस्त्रं मे कीर्तयध्वं सदाssदरात् । श्रीहयग्रीव उवाचइति श्रीललितेशानी शास्ति देवान्सहानुगान् ।।47।।
सदाज्ञया तदारभ्य ब्रह्मविष्णुमहेश्वरा: ।शक्तयो मन्त्रिणीमुख्या इदं नामसहस्त्रकम् ।।48।।
पठन्ति भक्त्या सततं ललितापरितुष्टये ।तस्मादवश्यं भक्तेन कीर्तनीयमिदं मुने ।।49।।
आवश्यकत्वे हेतुस्ते मया प्रोक्तो मुनीश्वर ।इदानीं नामसाहस्त्रं वक्ष्यामि श्रद्धया श्रृणु ।।50।।
इति श्रीब्रह्माण्डपुराणे श्रीहयग्रीवागस्त्यसंवादे श्रीललितासहस्त्रनामस्तोत्रपूर्वभागो नाम प्रथमोsध्याय: ।।

न्यास:
ऊँ अस्य श्री ललितासहस्त्रनामस्तोत्रमालामहामन्त्रस्य वशिन्यादिवाग्देवता ऋषय: । अनुष्टुप् छन्द: । श्रीललितापरमेश्वरी देवता । श्रीमद्भाग्भवकूटेति बीजम् । मध्यकूटेति शक्ति: । शक्तिकूटेति कीलकम् । मूलप्रकृतिरिति ध्यानम् । करन्यास –ऊँ ऎं अंगुष्ठाभ्यां नम: । ऊँ क्लीं तर्जनीभ्यां नम: । ऊँ सौ: मध्यमाभ्यां नम: । ऊँ सौ: अनामिकाभ्यां नम: । ऊँ क्लीं कनिष्ठिकभ्यां नम: । ऊँ ऎं करतलकरपृष्ठाभ्यां नम: । अंगन्यास: –ऊँ ऎं हृदयाय नम: । ऊँ क्लीं शिरसे स्वाहा । ऊँ सौ: शिखायै वषट् । ऊँ सौ: कवचाय हुम् । ऊँ क्लीं नेत्रत्रयाय वौषट् । ऊँ ऎँ अस्त्राय फट् । ऊँ भूर्भुवस्सुवरोमिति दिग्बन्ध: ।
ऊँ मम श्रीललितामहात्रिपुरसुन्दरीप्रसादसिद्धिद्वारा चिन्तितफलावात्यर्थे जपे विनियोग: ।।

ध्यानम्
सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत्तारानायकशेखरां स्मित्मुखीमापीनवक्षोरुहाम् ।

पाणिभ्यामलिपूर्णरत्नचषंक रक्तोत्पलं बिभ्रतीं सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत्पराम्बिकाम् ।।

अरुणां करुणातरंगिताक्षीं धृतपाशांकुशपुष्पबाणचापाम् ।
अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम् ।।

ध्यायेत्पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वरांगीम् ।

सर्वालंकारयुक्तां सततभयदां भक्तनम्रां भवानीं श्रीविद्यां शान्तमूर्ति सकलसुरनुतां सर्वसम्पत्प्रदात्रीम् ।।

सकुंकुमविलेपनामलिकचुम्बिकस्तूरिकां समन्दहसितेक्षणां सशरचापाशांकुशाम् ।

अशेषजनमोहिनीमरुणमाल्यभूषाम्बरां जपाकुसुमभासुरां जपविधौ स्मरेदम्बिकाम् ।।

लमित्यादिपंचपूजा
“लं” पृथिवीतत्वात्मिकायै श्रीललितादेव्यै गन्धं परिकल्पयामि
“हं” आकाशतत्वात्मिकायै श्रीललितादेव्यै पुष्पं परिकल्पयामि
“यं” वायुतत्वात्मिकायै श्रीललितादेव्यै धूपं परिकल्पयामि
“रं” वह्नितत्वात्मिकायै श्रीललितादेव्यै दीपं परिकल्पयामि
“वं” अमृततत्वात्मिकायै श्रीललितादेव्यै अमृतनैवेद्यं परिकल्पयामि
“सं” सर्वतत्वात्मिकायै श्रीललितादेव्यै ताम्बूलादि सर्वोपचारान् परिकल्पयामि

तत: पारायणं कुर्यात्

Main Verses Start Here
ऊँ ऎं हृीं श्रीं श्रीमात्रे नम

श्रीहयग्रीव उवाच

श्रीमाता श्रीमहाराज्ञी श्रीमत्सिंहासनेश्वरी ।चिदग्निकुण्डसम्भूता देवकार्यसमुद्यता ।।1।।
उद्यद्भानुसहस्त्राभा चतुर्बाहुसमन्विता ।रागस्वरूपपाशाढ्या क्रोधाकारांकुशोज्ज्वला ।।2।।
मनोरूपेक्षुकोदण्डा पंचतन्मात्रसायका ।निजारुणप्रभापूरमज्जद्ब्रह्माण्डमण्डला ।।3।।
चम्पकाशोकपुन्नागसौगन्धिकलसत्कचा ।कुरुविन्दमणिश्रेणीकनत्कोटीरमण्डीता ।।4।।
अष्टमीचन्द्रविभ्राजदलिकस्थलशोभिता ।मुखचन्द्रकलंकाभमृगनाभिविशेषिका ।।5।।
वदनस्मरमांगल्यगृहतोरणचिल्लिका ।वक्त्रलक्ष्मीपरीवाहचलन्मीनाभलोचना ।।6।।
नवचम्पकपुष्पाभनासादण्डविराजिता ।ताराकान्तितिरस्कारिनासाभरणभासुरा ।।7।।
कदम्बमंजरीक्लृप्तकर्णपूरमनोहरा ।ताटंकयुगलीभूततपनोडुपमण्डला ।।8।।
पद्मरागशिलादर्शपरिभाविकपोलभू: ।नवविद्रूमबिम्बश्रीन्यक्कारिदशनच्छदा ।।9।।
शुद्धविद्यांकुराकारद्विजपंक्तिद्वयोज्ज्वला ।कर्पूरवीटिकामोदसमाकर्षिदिगन्तरा ।।10।।
निजसंलापमाधुर्यविनिर्भर्त्सितकच्छपी ।मन्दस्मितप्रभापूरमज्जत्कामेशमानसा ।।11।।
अनाकलितसादृश्यचिबुकश्रीविराजिता ।कामेशबद्धमांगल्यसूत्रशोभितकन्धरा ।।12।।
कनकांगदकेयूरकमनीयभुजान्विता ।रत्नग्रैवेयचिन्ताकलोलमुक्ताफलान्विता ।।13।।
कामेश्वरप्रेमरत्नमणिप्रतिपणस्तनी ।नाभ्यालवालरोमालिलताफलकुचद्वयी ।।14।।
लक्ष्यरोमलताधारतासमुन्नेयमध्यमा ।स्तनभारदलन्मध्यपट्टबन्धवलित्रया ।।15।।
अरुणारुणकौसुम्भवस्त्रभास्वत्कटीतटी ।रत्नकिंकिणिकारम्यरशनादामभूषिता ।।16।।
कामेशज्ञातसौभाग्यमार्दवोरुद्वयान्विता ।माणिक्यमुकुटाकारजानुद्वयविराजिता ।।17।।
इन्द्रगोपपरिक्षिप्तस्मरतूणाभजंघिका ।गूढगुल्फा कूर्मपृष्ठजयिष्णुप्रपदान्विता ।।18।।
नखदीधितिसंछन्ननमज्जनतमोगुणा ।पदद्वयप्रभाजालपराकृतसरोरुहा ।।19।।
शिंजानमणिमंजीरमण्डितश्रीपदाम्बुजा ।मरालीमन्दगमना महालावण्यशेवधि: ।।20।।
सर्वारुणाsनवद्यांगी सर्वाभरणभूषिता ।शिवकामेश्वरांकस्था शिवा स्वाधीनवल्लभा ।।21।।
सुमेरुशृंगमध्यस्था श्रीमन्नगरनायिका ।चिन्तामणिगृहान्तस्था पंचब्रह्मासनस्थिता ।।22।।
महापद्माटवीसंस्था कदम्बवनवासिनी ।सुधासागरमध्यस्था कामाक्षी कामदायिनी ।।23।।
देवर्षिगणसंघातस्तूयमानात्मवैभवा ।भण्डारसुरवधोद्युक्तशक्तिसेनासमन्विता ।।24।।
सम्पत्करीसमारूढसिन्धुरव्रजसेविता ।अश्वारूढाधिष्ठिताश्वकोटिकोटिभिरावृता ।।25।।
चक्रराजरथारूढसर्वायुधपरिष्कृता ।गेयचक्ररथारूढमन्त्रिणीपरिसेविता ।।26।।
किरिचक्ररथारुढदण्डनाथापुरस्कृता ।ज्वालामालिनिकाक्षिप्तवह्निप्राकारमध्यगा ।।27।।
भण्डसैन्यवधोद्युक्तशक्तिविक्रमहर्षिता ।नित्यापराक्रमाटोपनिरीक्षणसमुत्सुका ।।28।।
भण्डपुत्रवधोद्युक्तबालाविक्रमनन्दिता ।मन्त्रिण्यम्बाविरचितविषंगवधतोषिता ।।29।।
विशुक्रप्राणहरणवाराहीवीर्यनन्दिता ।कामेश्वरमुखालोककल्पितश्रीगणेश्वरा ।।30।।
महागणेशनिर्भिन्नविघ्नयन्त्रप्रहर्षिता ।भण्डारसुरेन्द्रनिर्मुक्तशस्त्रप्रत्यस्त्रवर्षिणी ।।31।।
करांगुलिनखोत्पन्नानारायणदशाकृति: ।महापाशुपतास्त्राग्निनिर्दग्धासुरसैनिका ।।32।।
कामेश्वरास्त्रनिर्दग्धसभण्डासुरशून्यका ।ब्रह्मोपेन्द्रमहेन्द्रादिदेवसंस्तुतवैभवा ।।33।।
हरनेत्राग्निसन्दग्धकामसंजीवनौषधि: ।श्रीमद्भाग्भवकूटैकस्वरूपमुखपंकजा ।।34।।
कण्ठाध:कटिपर्यन्तमध्यकूटस्वरूपिणी ।शक्तिकूटैकतापन्नकट्य्धोभागधारिणी ।।35।।
मूलमन्त्रात्मिका मूलकूटत्रयकलेवरा ।कुलामृतैकरसिका कुलसंकेतपालिनी ।।36।।
कुलांगना कुलान्त:स्था कौलिनी कुलयोगिनी ।अकुला समयान्त:स्था समयाचारतत्परा ।।37।।
मूलाधारैकनिलया ब्रह्मग्रन्थिविभेदिनी ।मणिपूरान्तरुदिता विष्णुग्रन्थिविभेदिनी ।।38।।
आज्ञाचक्रान्तरालस्था रुद्रग्रन्थिविभेदिनी ।सहस्त्राराम्बुजारूढा सुधासाराभिवर्षिणी ।।39।।
तडिल्लतासमरुचि: षट्चक्रोपरि संस्थिता ।महाशक्ति: कुण्डलिनी बिसतन्तुतनीयसी ।।40।।
भवानी भावनागम्या भवारण्यकुठारिका ।भद्रप्रिया भद्रमूर्तिर्भक्तसौभाग्यदायिनी ।।41।।
भक्तिप्रिया भक्तिगम्या भक्तिवश्या भयापहा ।शाम्भवी शारदाराध्या शर्वाणी शर्मदायिनी ।।42।।
शांकरी श्रीकरी सध्वी शरच्चन्द्रनिभानना ।शातोदरी शान्तिमती निराधारा निरंजना ।।43।।
निर्लेपा निर्मला नित्या निराकारा निराकुला ।निर्गुणा निष्कला शान्ता निष्कामा निरुपप्लवा ।।44।।
नित्यमुक्ता निर्विकारा निष्प्रपंचा निराश्रया ।नित्यशुद्धा नित्यबुद्धा निरवद्या निरन्तरा ।।45।।
निष्कारणा निष्कलंका निरुपाधिर्निरीश्वरा ।नीरागा रागमथनी निर्मदा मदनाशिनी ।।46।।
निश्चिन्ता निरहंकारा निर्मोहा मोहनाशिनी ।निर्ममा ममताहन्त्री निष्पापा पापनाशिनी ।।47।।
निष्क्रोधा क्रोधशमनी निर्लोभा लोभनाशिनी ।नि:संशया संशयघ्नी निर्भवा भवनाशिनी ।।48।।
निर्विकल्पा निराबाधा निर्भेदा भेदनाशिनी ।निर्नाशा मृत्युमथनी निष्क्रिया निष्परिग्रहा ।।49।।
निस्तुला नीलचिकुरा निरपाया निरत्यया ।दुर्लभा दुर्गमा दुर्गा दु:खहन्त्री सुखप्रदा ।।50।।
दुष्टदूरा दुराचारशमनी दोषवर्जिता ।सर्वज्ञा सान्द्रकरुणा समानाधिकवर्जिता ।।51।।
सर्वशक्तिमयी सर्वमंगला सद्गतिप्रदा ।सर्वेश्वरी सर्वमयी सर्वमन्त्रस्वरूपिणी ।।52।।
सर्वयन्त्रात्मिका सर्वतन्त्ररूपा मनोन्मनी ।माहेश्वरी महादेवी महालक्ष्मीर्मृडप्रिया ।।53।।
महारूपा महापूज्या महापातकनाशिनी ।महामाया महासत्त्वा महाशक्तिर्महारति: ।।54।।
महाभोगा महैश्वर्या महावीर्या महाबला ।महाबुद्धिर्महासिद्धिर्महायोगेश्वरेश्वरी ।।55।।
महातन्त्रा महामन्त्रा महायन्त्रा महासना ।महायागक्रमाराध्या महाभैरवपूजिता ।।56।।
महेश्वरमहाकल्पमहाताण्डवसाक्षिणी ।महाकामेशमहिषी महात्रिपुरसुन्दरी ।।57।।
चतु:षष्ट्युपचाराढ्या चतु:षष्टिकलामयी ।महाचतु:षष्टिकोटियोगिनीगणसेविता ।।58।।
मनुविद्या चन्द्रविद्या चन्द्रमण्डलमध्यगा ।चारुरूपा चारुहासा चारुचन्द्रकलाधरा ।।59।।
चराचरजगन्नाथा चक्रराजनिकेतना ।पार्वती पद्मनयना पद्मरागसमप्रभा ।।60।।
पंचप्रेतासनासीना पंचब्रह्मस्वरूपिणी ।चिन्मयी परमानन्दा विज्ञानघनरूपिणी ।।61।।
ध्यानध्यातृध्येयरूपा धर्माधर्मविवर्जिता ।विश्वरूपा जागरिणी स्वपन्ती तैजसात्मिका ।।62।।
सुप्ता प्राज्ञात्मिका तुर्या सर्वावस्थाविवर्जिता ।सृष्टिकर्त्री ब्रह्मरूपा गोप्त्री गोविन्दरूपिणी ।।63।।
संहारिणी रुद्ररूपा तिरोधानकरीश्वरी ।सदाशिवाsनुग्रहदा पंचकृत्यपरायणा ।।64।।
भानुमण्डलमध्यस्था भैरवी भगमालिनी ।पद्मासना बह्गवती पद्मनाभसहोदरी ।।65।।
उन्मेषनिमिषोत्पन्नविपन्नभुवनावली ।सहस्त्रशीर्षवदना सहस्त्राक्षी सहस्त्रपात् ।।66।।
आब्रह्मकीटजननी वर्णाश्रमविधायिनी ।निजाज्ञारूपनिगमा पुण्यापुण्यफलप्रदा ।।67।।
श्रुतिसीमन्तसिन्दूरीकृतपादाब्जधूलिका ।सकलागमसंदोहशुक्तिसम्पुटमौक्तिका ।।68।।
पुरुषार्थप्रदा पूर्णा भोगिनी भुवनेश्वरी ।अम्बिकाsनादिनिधना हरिब्रह्मेन्द्रसेविता ।।69।।
नारायणी नादरूपा नामरूपविवर्जिता ।हृींकारी हृीमती हृद्या हेयोपादेयवर्जिता ।।70।।
राजराजार्चिता राज्ञी रम्या राजीवलोचना ।रंजनी रमणी रस्या रणत्किंकिणिमेखला ।।71।।
रमा राकेन्दुवदना रतिरूपा रतिप्रिया ।रक्षाकरी राक्षसघ्नी रामा रमणलम्पटा ।।72।।
काम्या कामकलारूपा कदम्बकुसुमप्रिया ।कल्याणी जगतीकन्दा करुणासारसागरा ।।73।।
कलावती कलालापा कान्ता कादम्बरीप्रिया ।वरदा वामनयना वारुणीमदविह्वला ।।74।।
विश्वाधिका वेदवेद्या विन्ध्याचलनिवासिनी ।विधात्री वेदजननी विष्णुमाया विलासिनी ।।75।।
क्षेत्रस्वरूपा क्षेत्रेशी क्षेत्रक्षेत्रज्ञपालिनी ।क्षयवृद्धिविनिर्मुक्ता क्षेत्रपालसमर्चिता ।।76।।
विजया विमला वन्द्या वन्दारुजनवत्सला ।वाग्वादिनी वामकेशी वह्निमण्डलवासिनी ।।77।।
भक्तिमत्कल्पलतिका पशुपाशविमोचिनी ।संहृताशेषपाषण्डा सदाचारप्रवर्तिका ।।78।।
तापत्रयाग्निसंतप्तसमाह्लादनचन्द्रिका ।तरुणी तापसाराध्या तनुमध्या तमोsपहा ।।79।।
चितिस्तत्पदलक्ष्यार्था चिदेकरसरूपिणी ।स्वात्मानन्दलवीभूतब्रह्माद्यानन्दसंतति: ।।80।।
परा प्रत्यक्चितीरूपा पश्यन्ती परदेवता ।मध्यमा वैखरीरूपा भक्तमानसहंसिका ।।81।।
कामेश्वरप्राणनाडी कृतज्ञा कामपूजिता ।श्रृंगाररससम्पूर्णा जया जालन्धरस्थिता ।।82।।
ओड्याणपीठनिलया बिन्दुमण्डलवासिनी ।रहोयागक्रमाराध्या रहस्तर्पणतर्पिता ।।83।।
सद्य:प्रसादिनी विश्वसाक्षिणी साक्षिवर्जिता ।षडंगदेवतायुक्ता षाद्गुण्यपरिपूरिता ।।84।।
नित्यक्लिन्ना निरुपमा निर्वाणसुखदायिनी ।नित्याषोडशिकारुपा श्रीकण्ठार्धशरीरिणी ।।85।।
प्रभावती प्रभारूपा प्रसिद्धा परमेश्वरी ।मूलप्रकृतिरव्यक्ता व्यक्ताव्यक्तस्वरूपिणी ।।86।।
व्यापिनी विविधाकारा विद्याविद्यास्वरूपिणी ।महाकामेशनयनकुमुदाह्लादकौमुदी ।।87।।
भक्तहार्दतमोभेदभानुमद्भानुसंतति: ।शिवदूती शिवाराध्या शिवमूर्ति: शिवंकरी ।।88।।
शिवप्रिया शिवपरा शिष्टेष्टा शिष्टपूजिता ।अप्रमेया स्वप्रकाशा मनोवाचामगोचरा ।।89।।
चिच्छक्तिश्चेतनारूपा जडशक्तिर्जडात्मिका ।गायत्री व्याहृति: सन्ध्या द्विजवृन्दनिषेविता ।।90।।
तत्त्वासना तत्त्वमयी पंचकोशान्तरस्थिता ।नि:सीममहिमा नित्ययौवना मदशालिनी ।।91।।
मदघूर्णितरक्ताक्षी मदपाटलगण्डभू: ।चन्दनद्रवदिग्धांगी चाम्पेयकुसुमप्रिया ।।92।।
कुशला कोमलाकारा कुरुकुल्ला कुलेश्वरी ।कुलकुण्डालया कौलमार्गतत्परसेविता ।।93।।
कुमारगणनाथाम्बा तुष्टि पुष्टिर्मतिर्धृति: ।शान्ति: स्वस्तिमती कान्तिर्नन्दनी विघ्ननाशिनी ।।94।।
तेजोवती त्रिनयना लोलाक्षीकामरूपिणी ।मालिनी हंसिनी माता मलयाचलवासिनी ।।95।।
सुमुखी नलिनी सुभ्रू: शोभना सुरनायिका ।कालकण्ठी कान्तिमती क्षोभिणी सूक्ष्मरूपिणी ।।96।।
वज्रेश्वरी वामदेवी वयोsवस्थाविवर्जिता ।सिद्धेश्वरी सिद्धविद्या सिद्धमाता यशस्विनी ।।97।।
विशुद्धिचक्रनिलयाssरक्तवर्णा त्रिलोचना ।खट्वांगादिप्रहरणा वदनैकसमन्विता ।।98।।
पायसान्नप्रिया त्वक्स्था पशुलोकभयंकरी ।अमृतादिमहाशक्तिसंवृता डाकिनीश्वरी ।।99।।
अनाहताब्जनिलया श्यामाभा वदनद्वया ।दंष्ट्रोज्ज्वलाsक्षमालादिधरा रुधिरसंस्थिता ।।100।।
कालरात्र्यादिशक्त्यौघवृता स्त्रिग्धौदनप्रिया ।महावीरेन्द्रवरदा राकिण्यम्बास्वरूपिणी ।।101।।
मणिपूराब्जनिलया वदनत्रयसंयुता ।वज्रादिकायुधोपेता डामर्यादिभिरावृता ।।102।।
रक्तवर्णा मांसनिष्ठा गुडान्नप्रीतमानसा ।समस्तभक्तसुखदा लाकिन्यम्बास्वरूपिणी ।।103।।
स्वाधिष्ठानाम्बुजगता चतुर्वक्त्रमनोहरा ।शूलाद्यायुधसम्पन्ना पीतवर्णातिगर्विता ।।104।।
मेदोनिष्ठा मधुप्रीता बन्धिन्यादिसमन्विता ।दध्यन्नासक्तहृदया काकिनीरूपधारिणी ।।105।।
मूलाधाराम्बुजारुढा पंचवक्त्राsस्थिसंस्थिता ।अंगकुशादिप्रहरणा वरदादिनिषेविता ।।106।।
मुद्गौदनासक्तचित्ता साकिन्यम्बास्वरूपिणी ।आज्ञाचक्राब्जनिलया शुक्लवर्णा षडानना ।।107।।
मज्जासंस्था हंसवतीमुख्यशक्तिसमन्विता ।हरिद्रान्नैकरसिका हाकिनीरूपधारिणी ।।108।।
सहस्त्रदलपद्मस्था सर्ववर्णोपशोभिता ।सर्वायुधधरा शुक्लसंस्थिता सर्वतोमुखी ।।109।।
सर्वौदनप्रीतचित्ता याकिन्यम्बास्वरूपिणी ।स्वाहा स्वधा मतिर्मेधा श्रुति स्मृतिरनुत्तमा ।।110।।
पुण्यकीर्ति: पुण्यलभ्या पुण्यश्रवणकीर्तना ।पुलोमजार्चिता बन्धमोचनी बर्बरालका ।।111।।
विमर्शरूपिणी विद्या वियदादिजगत्प्रसू: ।सर्वव्याधिप्रशमनी सर्वमृत्युनिवारिणी ।।112।।
अग्रगण्याsचिन्त्यरूपा कलिकल्मषनाशिनी ।कात्यायनी कालहन्त्री कमलाक्षनिषेविता ।।113।।
ताम्बूलपूरितमुखी दाडिमीकुसुमप्रभा ।मृगाक्षी मोहिनी मुख्या मृडानी मित्ररूपिणी ।।114।।
नित्यतृप्ता भक्तनिधिर्नियन्त्री निखिलेश्वरी ।मैत्र्यादिवासनालभ्या महाप्रलयसाक्षिणी ।।115।।
पराशक्ति: परानिष्ठा प्रज्ञानघनरूपिणी ।माध्वीपानालसा मत्ता मातृकावर्णरूपिणी ।।116।।
महाकैलासनिलया मृणालमृदुदोर्लता ।महनीया दयामूर्तिर्महासाम्राज्यशालिनी ।।117।।
आत्मविद्या महाविद्या श्रीविद्या कामसेविता ।श्रीषोडशाक्षरीविद्या त्रिकूटा कामकोटिका ।।118।।
कटाक्षकिंकरीभूतकमलाकोटिसेविता ।शिर:स्थिता चन्द्रनिभा भालस्थेन्द्रधनु:प्रभा ।।119।।
हृदयस्था रविप्रख्या त्रिकोणान्तरदीपिका ।दाक्षायणी दैत्यहन्त्री दक्षयज्ञविनाशिनी ।।120।।
दरान्दोलितदीर्घाक्षी दरहासोज्ज्वलन्मुखी ।गुरुमूर्तिर्गुणनिधिर्गोमाता गुहजन्मभू: ।।121।।
देवेशी दण्डनीतिस्था दहराकाशरूपिणी ।प्रतिपन्मुख्यराकान्ततिथिमण्डलपूजिता ।।122।।
कलात्मिका कलानाथा काव्यालापविनोदिनी ।सचामररमावाणीसव्यदक्षिणसेविता ।।123।।
आदिशक्तिरमेयात्मा परमा पावनाकृति: ।अनेककोटिब्रह्माण्डजननी दिव्यविग्रहा ।।124।।
क्लींकारी केवला गुह्या कैवल्यपददायिनी ।त्रिपुरा त्रिजगद्वन्द्या त्रिमूर्तिस्त्रिदशेश्वरी ।।125।।
त्र्यक्षरी दिव्यगन्धाढ्या सिन्दूरतिलकांचिता ।उमा शैलेन्द्रतनया गौरी गन्धर्वसेविता ।।126।।
विश्वगर्भा स्वर्णगर्भाsवरदा वागधीश्वरी ।ध्यानगम्याsपरिच्छेद्या ज्ञानदा ज्ञानविग्रहा ।।127।।
सर्ववेदान्तसंवेद्या सत्यानन्दस्वरूपिणी ।लोपामुद्रार्चिता लीलाक्लृप्तब्रहमण्डमण्डला ।।128।।
अदृश्या दृश्यरहिता विज्ञानी वेद्यवर्जिता ।योगिनी योगदा योग्या योगानन्दा युगन्धरा ।।129।।
इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिस्वरूपिणी ।सर्वाधारा सुप्रतिष्ठा सदसद्रूपधारिणी ।।130।।
अष्टमूर्तिरजाजैत्री लोकयात्राविधायिनी ।एकाकिनी भूमरूपा निर्द्वैता द्वैतवर्जिता ।।131।।
अन्नदा वसुदा वृद्धा ब्रह्मात्मैक्यस्वरूपिणी ।बृहती ब्राह्मणी ब्राह्मी ब्रह्मानन्दा बलिप्रिया ।।132।।
भाषारूपा बृहत्सेना भावाsभावविवर्जिता ।सुखाराध्या शुभकरी शोभनासुलभागति: ।।133।।
राजराजेश्वरी राज्यदायिनी राज्यवल्लभा ।राजत्कृपा राजपीठनिवेशितनिजाश्रिता ।।134।।
राज्यलक्ष्मी: कोशनाथा चतुरंगबलेश्वरी ।साम्राज्यदायिनी सत्यसन्धा सागरमेखला ।।135।।
दीक्षिता दैत्यशमनी सर्वलोकवशंकरी ।सर्वार्थदात्री सावित्री सच्चिदानन्दरूपिणी ।।136।।
देशकालापरिच्छिन्ना सर्वगा सर्वमोहिनी ।सरस्वती शास्त्रमयी गुहाम्बा गुह्यरूपिणी ।।137।।
सर्वोपाधिविनिर्मुक्ता सदाशिवपतिव्रता ।सम्प्रदायेश्वरी साध्वी गुरुमण्डलरूपिणी ।।138।।
कुलोत्तीर्णा भगाराध्या माया मधुमती मही ।गणाम्बा गुह्यकाराध्या कोमलांगी गुरुप्रिया ।।139।।
स्वतन्त्रा सर्वतन्त्रेशी दक्षिणामूर्तिरूपिणी ।सनकादिसमाराध्या शिवज्ञानप्रदायिनी ।।140।।
चित्कलानन्दकलिका प्रेमरूपा प्रियंकरी ।नामपारायणप्रीता नन्दिविद्या नटेश्वरी ।।141।।
मिथ्याजगदधिष्ठाना मुक्तिदा मुक्तिरूपिणी ।लास्यप्रिया लयकरी लज्जा रम्भादिवन्दिता ।।142।।
भवदावसुधावृष्टि: पापारण्यदवानला ।दौर्भाग्यतूलवातूला जराध्वान्तरविप्रभा ।।
भाग्याब्धिचन्द्रिका भक्तचित्तकेकिघनाघना ।रोगपर्वतदम्भोलिर्मृत्युदारुकुठारिका ।।144।।
महेश्वरी महाकाली महाग्रासा महाशना ।अपर्णा चण्डिका चण्डमुण्डासुरनिषूदिनी ।।145।।
क्षराक्षरात्मिका सर्वलोकेशी विश्वधारिणी ।त्रिवर्गदात्री सुभगा त्र्यम्बका त्रिगुणात्मिका ।।146।।
स्वर्गापवर्गदा शुद्धा जपापुष्पनिभाकृति: ।ओजोवती द्युतिधरा यज्ञरूपा प्रियव्रता ।।147।।
दुराराध्या दुराधर्षा पाटलीकुसुमप्रिया ।महती मेरुनिलया मन्दारकुसुमप्रिया ।।148।।
वीराराध्या विराडरूपा विरजा विश्वतोमुखी ।प्रत्यग्रूपा पराकाशा प्राणदा प्राणरूपिणी ।।149।।
मार्ताण्डभैरवाराध्या मन्त्रिणीन्यस्तराज्यधू: ।त्रिपुरेशी जयत्सेना निस्त्रैगुण्या परापरा ।।150।।
सत्यज्ञानानन्दरूपा सामरस्यपरायणा ।कपर्दिनी कलामाला कामधुक्कामरूपिणी ।।151।।
कलानिधि: काव्यकला रसज्ञा रसशेवधि: ।पुष्टा पुरातना पूज्या पुष्करा पुष्करेक्षणा ।।152।।
परंज्योति: परंधाम परमाणु: परात्परा ।पाशहस्ता पाशहन्त्री परमन्त्रविभेदिनी ।।153।।
मूर्ताsमूर्ताsनित्यतृप्ता मुनिमानसहंसिका ।सत्यव्रता सत्यरूपा सर्वान्तर्यामिणी सती ।।154।।
ब्रह्माणी ब्रह्मजननी बहुरूपा बुधार्चिता ।प्रसवित्री प्रचण्डाssज्ञा प्रतिष्ठा प्रकटाकृति: ।।155।।
प्राणेश्वरी प्राणदात्री पंचाशत्पीठरूपिणी ।विश्रृंखला विविक्तस्था वीरमाता वियत्प्रसू: ।।156।।
मुकुन्दा मुक्तिनिलया मूलविग्रहरूपिणी ।भावज्ञा भवरोगघ्नी भवचक्रप्रवर्तिनी ।।157।।
छन्द:सारा शास्त्रसारा मन्त्रसारा तलोदरी ।उदारकीर्तिरुद्दामवैभवा वर्णरूपिणी ।।158।।
जन्ममृत्युजरातप्तजनविश्रान्तदायिनी ।सर्वोपनिषदुद्घुष्टा शान्त्यतीता कलात्मिका ।।159।।
गम्भीरा गगनान्त:स्था गर्विता गानलोलुपा ।कल्पनारहिता काष्ठाsकान्ता कान्तार्धविग्रहा ।।160।।
कार्यकारणनिर्मुक्ता कामकेलितरंगिता ।कनत्कनकताटंका लीलाविग्रहधारिणी ।।161।।
अजा क्षयविनिर्मुक्ता मुग्धा क्षिप्रप्रसादिनी ।अन्तर्मुखसमाराध्या बहिर्मुखसुदुर्लभा ।।162।।
त्रयी त्रिवर्गनिलया त्रिस्था त्रिपुरमालिनी ।निरामया निरालम्बा स्वात्मारामा सुधासृति: ।।163।।
संसारपंकनिर्मग्नसमुद्धरणपण्डिता ।यज्ञप्रिया यज्ञकर्त्री यजमानस्वरूपिणी ।।164।।
धर्माधारा धनाध्यक्षा धनधान्यविवर्धिनी ।विप्रप्रिया विप्ररूपा विश्वभ्रमणकारिणी ।।165।।
विश्वग्रासा विद्रुमाभा वैष्णवी विष्णुरूपिणी ।अयोनिर्योनिनिलया कूटस्था कुलरूपिणी ।।166।।
वीरगोष्ठीप्रिया वीरा नैष्कर्म्या नादरूपिणी ।विज्ञानकलना कल्या विदग्धा बैन्दवासना ।।167।।
तत्त्वाधिका तत्त्वमयी तत्त्वमर्थस्वरूपिणी ।सामगानप्रिया सौम्या सदाशिवकुटुम्बिनी ।।168।।
सव्यापसव्यमार्गस्था सर्वापद्विनिवारिणी ।स्वस्था स्वभावमधुरा धीरा धीरसमर्चिता ।।169।।
चैतन्यार्घ्यसमाराध्या चैतन्यकुसुमप्रिया ।सदोदिता सदातुष्टा तरुणादित्यपाटला ।।170।।
दक्षिणादक्षिणाराध्या दरस्मेरमुखाम्बुजा ।कौलिनीकेवलाsनर्घ्यकैवल्यपददायिनी ।।171।।
स्तोत्रप्रिया स्तुतिमती श्रुतिसंस्तुतवैभवा ।मनस्विनी मानवती महेशी मंगलाकृति: ।।172।।
विश्वमाता जगद्धात्री विशालाक्षी विरागिणी ।प्रगल्भा परमोदारा परामोदा मनोमयी ।।173।।
व्योमकेशी विमानस्था वज्रिणी वामकेश्वरी ।पंचयज्ञप्रिया पंचप्रेतमंचाधिशायिनी ।।174।।
पंचमी पंचभूतेशी पंचसंख्योपचारिणी ।शाश्वती शाश्वतैश्चर्या शर्मदा शम्भुमोहिनी ।।175।।
धरा धरासुता धन्या धर्मिणी धर्मवर्धिनी ।लोकातीता गुणातीता सर्वातीता शमात्मिका ।।176।।
बन्धूककुसुमप्रख्या बाला लीलाविनोदिनी ।सुमंगली सुखकरी सुवेषाढ्या सुवासिनी ।।177।।
सुवासिन्यर्चनप्रीताssशोभना शुद्धमानसा ।विन्दुतर्पणसंतुष्टा पूर्वजा त्रिपुराम्बिका ।।178।।
दशमुद्रासमाराध्या त्रिपुराश्रीवशंकरी ।ज्ञानमुद्रा ज्ञानगम्या ज्ञानज्ञेयस्वरूपिणी ।।179।।
योनिमुद्रा त्रिखण्डेशी त्रिगुणाम्बा त्रिकोणगा ।अनघाsद्भुतचारित्रा वांछितार्थप्रदायिनी ।।180।।
अभ्यासातिशयज्ञाता षडध्वातीतरूपिणी ।अव्याजकरुणामूर्तिरज्ञानध्वान्तदीपिका ।।181।।
आबालगोपविदिता सर्वानुल्लंघयशासना ।श्रीचक्राराजनिलया श्रीमत्त्रिपुरसुन्दरी ।।182।।
श्रीशिवा शिवशक्त्यैक्यरूपिणी ललिताम्बिका ।एवं श्रीललितादेव्या नाम्नां साहस्त्रकं जगु: ।।183।।
इति श्रीब्रह्माण्डपुराणे उत्तरखण्डे श्रीहयग्रीवागस्त्यसंवादेश्रीललितासहस्त्रनामस्तोत्रकथनं नाम द्वितीयोsध्याय: ।।

Main Verses Ends Here

Fala Shruti Starts Here
अथ फलश्रुति:इत्येवं नामसाहस्त्रं कथितं ते घटोद्भव ।रहस्यानां रहस्यं च ललिताप्रीतिदायकम् ।।1।।
अनेन सदृशं स्तोत्रं न भूतं न भविष्यति ।सर्वरोगप्रशमनं सर्वसम्पत्प्रवर्धनम् ।।2।।
सर्वापमृत्युशमनं कालमृत्युनिवारणम् ।सर्वज्वरार्तिशमनं दीर्घायुष्यप्रदायकम् ।।3।।
पुत्रप्रदमपुत्राणां पुरुषार्थप्रदायकम् ।इदं विशेषाच्छ्रीदेव्या: स्तोत्रं प्रीतिविधायकम् ।।4।।
जपेन्नित्यं प्रयत्नेन ललितोपास्तितत्पर: ।प्रात: स्त्रात्वा विधानेन सन्ध्याकर्म समाप्य च ।।5।।
पूजागृहं ततो गत्वा चक्रराजं समर्चयेत् ।विद्यां जपेत् सहस्त्रं वा त्रिशतं शतमेव वा ।।6।।
रहस्यनामसाहस्त्रमिदं पश्चात पठेन्नर: ।जन्ममध्ये सकृच्चापि य एवं पठते सुधी: ।।7।।
तस्य पुण्यफलं वक्ष्ये श्रृणु त्वं कुम्भसम्भव ।गंगादिसर्वतीर्थेषु य: स्त्रायात् कोटिजन्मसु ।।8।।
कोटिलिंगप्रतिष्ठां तु य: कुर्यादविमुक्तके ।कुरुक्षेत्रे तु यो दद्यात्कोटिवारं रविग्रहे ।।9।।
कोटिं सौवर्णभाराणां श्रोत्रियेषु द्विजन्मसु ।य: कोटिहयमेधानामाहरेद् गांगरोधसि ।।10।।
आचरेत् कूपकोटीर्यो निर्जले मरुभूतले ।दुर्भिक्षे य: प्रतिदिनं कोटिब्राह्मणभोजनम् ।।11।।
श्रद्धया परया कुर्यात् सहस्त्रपरिवत्सरान् ।तत्पुण्यं कोटिगुणितं लभेत् पुण्यमनुत्तमम् ।।12।।
रहस्यनामसाहस्त्रे नाम्नोsप्येकस्य कीर्तनात् ।

https://sanskrit.dasarpai.com/lalita-sahasranamam/