Welcome to Samskrut Yatra Blog

My Journey in Samskrut - Samskrut Yatra and introduction to this dimensions of life.

विज्ञान भैरव तंत्र के सूत्र

7 minute read

विज्ञान भैरव तंत्र के सूत्र माता पार्वती के यह प्रश्न पूछने पर की ” ईश्वर कौन है” और “क्या है ?” भगवन शंकर उन्हें सीधे उत्तर न देके निम्नलिखित विधियां बता...

Lalitasaharanam with Meaning

56 minute read

Lalitasaharanam with Meaning ॐ श्रीललितामहात्रिपुरसुन्दरीस्वरूपा श्रीमीनाक्षी परमेश्वरी परदेवताम्बिकायै नमः ललितासहस्रनामं ध्यानम् With Correct Pronunc...

सन्यासी का गीत (संस्कृतं)

5 minute read

सन्यासी का गीत Song of Sanyasi by Swami Vivekananda उत्तिष्ठ स्वरः तस्य संगीतं यस्य जन्मः दूरे अभवत् यस्य संसारमलं न स्पर्शं शक्नोति गिरिं कंदरां एवं ...

Bhajan without Text

less than 1 minute read

Bhajan without Text Vah Vah Govid Your browser does not support the audio element. 3 Man Ek Bar Hari Bol Your browser does not support the a...

चाणक्य जीवनस्य (लघुकथा:)

1 minute read

चाणक्य जीवनस्य (लघुकथा:) चाणक्य इति आसीत् सः चन्द्रगुप्तमौर्यस्य मंत्री आसीत् एकः चोरः आसीत् सः चिन्तवान चाणक्य समीपे बहु धनं अस्ति सः चाणक्यस्य ध...

संस्कृत प्रश्नोत्तर भाग-1

1 minute read

संस्कृत प्रश्नोत्तर भाग-1 यदि भवतः गृहे विवाह कार्यं अस्ति तर्हि किं किं कार्यं करोति अहं मित्रं निमंत्रणं प्रेस्यामि आपणात् बहु बहु पदार्थं आनायति भवा...

कर्मकर्याः दण्डं (लघुकथा:)

less than 1 minute read

कर्मकर्याः दण्डं (लघुकथाः) एकः महाराज: आसीत् । एका कर्मकरी आसीत्। सा प्रतिदिने महराजस्य प्रकोष्ठं स्वच्छं करोति। सा प्रतिदिने पुष्पै सुगन्धै कृते प्रक...

मदनमोहन मालवीय: (लघुकथा:)

less than 1 minute read

मदनमोहन मालवीय: (लघुकथा:) मदनमोहन मालवीय: (लघुकथा:) अद्यतन कथा एकः महानव्यक्तेः जीवनआधारितं अस्ति। तस्य नामः मदनमोहनमालवीयःअस्ति। तस्य जीवने एक रोचक...

गमानुगतः लोकव्यवहारः (लघुकथा:)

1 minute read

गमानुगतः लोकव्यवहारः (लघुकथा:) एकः ग्रामं अस्ति। ग्रामे एकः भिक्षु वसति। सः प्रतिदिनं भिक्षाटनं करोति। किं वदति। भवती भिक्षां देही। ग्रामं महिला...

Work of Rajiv Dixit

7 minute read

Work of Rajiv Dixit Google Topics of Rajiv Dixit Type   आपका स्वास्थ्य आपके हाथ Book   ...

श्री गायत्री सहस्रनामस्तोत्रं

7 minute read

श्री गायत्री सहस्रनामस्तोत्रं Gayatri Sahasranama श्री गायत्री सहस्रनामस्तोत्रं देवी भागवतांतर्गत नारद उवाच – भगवन्-सर्वधर्मज्ञ, सर्व शास्त्र विशारद । ...

लघुकथा: सेतुः निर्माणं

1 minute read

लघुकथा: सेतुः निर्माणं कश्चन निर्धनः विद्वान् चलन् प्रतिवेशि राज्यं प्राप्तवान्। संयोगेन तस्मिन् दिने तत्र हस्तिपटबन्धनसमारोहः निरुह्यते स्म। तत्र कस्यचन ...

सुन्दरकांड ध्यान श्लोकं

less than 1 minute read

सुन्दरकांड ध्यान श्लोकं Sundarkand Dhyanam Your browser does not support the audio element. शान्तं शाश्वतमप्रमेयमनघं निर्वाणशान्तिप्रदं ब्रह्माश...

माहेश्वर सूत्र

1 minute read

# Your browser does not support the audio element. माहेश्वर सूत्र Maheshwara Sutrani Maheshwar Sutrani is the foundation of Panini’s Ast...

संकटमोचन हनुमानाष्टकम्

1 minute read

संकटमोचन हनुमानाष्टकम् Hanuman Ashtakam बाल समय रबि भक्षि लियो तब, तीनहुँ लोक भयो अँधियारो । ताहि सों त्रास भयो जग को, यह संकट काहु सों जात न टारो ॥ द...

बजरंग बाण

1 minute read

बजरंग बाण Bajarang Baan Your browser does not support the audio element. बाल समय रवि भक्ष लियो तब तीनहुं लोक भयो अंधियारो। ताहि सों त्रास भयो जग...

नमस्ते सदा वत्सले

less than 1 minute read

नमस्ते सदा वत्सले Namaste Sada Vatsale नमस्ते सदा वत्सले मातृभूमे त्वया हिन्दुभूमे सुखं वर्धितोऽहम् । महामङ्गले पुण्यभूमे त्वदर्थे पतत्वेष कायो नमस्त...

अथ दुर्गाद्वात्रिंशन्नाममाला

less than 1 minute read

दुर्गाद्वात्रिंशन्नाममाला Durga DwaTrimShan NamaMaalaa दुर्गा दुर्गार्तिशमनी दुर्गापद्विनिवारिणी। दुर्गमच्छेदिनी दुर्गसाधिनी दुर्गनाशिनी॥ दुर्गतोद्धार...

श्रीदुर्गामानस-पूजा

1 minute read

श्रीदुर्गामानस-पूजा Shri Durga Manas Puja उद्यच्चन्दनकुङ्कुमारुण पयोधाराभिराप्लावितां नानानर्घ्यमणिप्रवालघटितां दत्तां गृहाणाम्बिके। आमृष्टां सुरसुन्द...

अथ वैकृतिकं रहस्यम्

1 minute read

अथ वैकृतिकं रहस्यम् Devi Vaikrutikam Rahashyam ऋषिरुवाच ॐ त्रिगुणा तामसी देवी सात्त्विकी या त्रिधोदिता। सा शर्वा चण्डिका दुर्गा भद्रा भगवतीर्यते॥१॥ ...

अथ मूर्तिरहस्यम्

1 minute read

अथ मूर्तिरहस्यम् Devi Murti Rahasyam ऋषिरुवाच ॐ नन्दा भगवती नाम या भविष्यति नन्दजा। स्तुता सा पूजिता भक्त्या वशीकुर्याज्जगत्त्रयम्॥१॥ कनकोत्तमकान्ति...

अथ प्राधानिकं रहस्यम्

1 minute read

अथ प्राधानिकं रहस्यम् Devi Praahanikam Rahasyam ॥विनियोगः॥ ॐ अस्य श्रीसप्तशतीरहस्यत्रयस्य नारायण ऋषिरनुष्टुप्छन्दः, महाकालीमहालक्ष्मीमहासरस्वत्यो देवता...

श्रीदुर्गासप्तशती - द्वादशोऽध्यायः

2 minute read

श्रीदुर्गासप्तशती – द्वादशोऽध्यायः Durga Saptashati Chapter12 देवी-चरित्रों के पाठ का माहात्म्य ॥ध्यानम्॥ ॐ विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीष...

श्रीदुर्गासप्तशती -एकादशोऽध्यायः

2 minute read

श्रीदुर्गासप्तशती -एकादशोऽध्यायः Durga Saptashati Chapter 11 देवताओं द्वारा देवी की सतुति तथा देवी द्वारा देवताओं को वरदान ॥ध्यानम्॥ ॐ बालरविद्युतिमिन्...

श्रीदुर्गासप्तशती - नवमोऽध्यायः

1 minute read

श्रीदुर्गासप्तशती – नवमोऽध्यायः Durga Saptashati Chapter9 निशुम्भ-वध ॥ध्यानम्॥ ॐ बन्धूककाञ्चननिभं रुचिराक्षमालां पाशाङ्कुशौ च वरदां निजबाहुदण्डैः। ...

श्रीदुर्गासप्तशती - अष्टमोऽध्यायः

2 minute read

श्रीदुर्गासप्तशती – अष्टमोऽध्यायः Durga Saptashati Chapter8 रक्तबीज-वध ध्यानम् ॐ अरुणां करुणातरङ्‌गिताक्षीं धृतपाशाङ्‌कुशबाणचापहस्ताम्। अणिमादिभिरा...

श्रीदुर्गासप्तशती - सप्तमोऽध्यायः

1 minute read

श्रीदुर्गासप्तशती – सप्तमोऽध्यायः Durga Saptashati Chapter7 चण्ड और मुण्डका वध ध्यानम् ॐ ध्यायेयं रत्‍नपीठे शुककलपठितं शृण्वतीं श्यामलाङ्‌गीं न्यस्तै...

श्रीदुर्गासप्तशती - षष्ठोऽध्यायः

1 minute read

श्रीदुर्गासप्तशती – षष्ठोऽध्यायः Durga Saptashati Chapter6 धूम्रलोचन-वध ॥ध्यानम्॥ ॐ नागाधीश्‍वरविष्टरां फणिफणोत्तंसोरुरत्‍नावली- भास्वद्देहलतां दिवाक...

श्रीदुर्गासप्तशती - पञ्चमोऽध्यायः

4 minute read

श्रीदुर्गासप्तशती – पञ्चमोऽध्यायः Durga Saptashati Chapter5 देवताओं द्वारा देवी की स्तुति, चण्ड-मुण्डके मुख से अम्बिका के रूप की प्रशंसा सुनकर शुम्भ का उन...

श्रीदुर्गासप्तशती - चतुर्थोऽध्यायः

2 minute read

श्रीदुर्गासप्तशती – चतुर्थोऽध्यायः Durga Saptashati Chapter4 इन्द्रादि देवताओं द्वारा देवी की स्तुति ध्यानम् ॐ कालाभ्राभां कटाक्षैररिकुलभयदां मौलिबद्धे...

श्रीदुर्गासप्तशती - तृतीयोऽध्यायः

2 minute read

श्रीदुर्गासप्तशती – तृतीयोऽध्यायः Durga Saptashati Chapter3 सेनापतियोंसहित महिषासुर का वध ॥ध्यानम्॥ ॐ उद्यद्भानुसहस्रकान्तिमरुणक्षौमां शिरोमालिकां रक...

श्रीदुर्गासप्तशती - प्रथमोऽध्यायः

4 minute read

श्रीदुर्गासप्तशती – प्रथमोऽध्यायः Durga Saptashati Chapter1 मेधा ऋषि का राजा सुरथ और समाधि को भगवती की महिमा बताते हुए मधु-कैटभ-वध का प्रसंग सुनाना ॥विनि...

सन्यासी का गीत

7 minute read

सन्यासी का गीत Song of Sanyasi by Swami Vivekananda जगाओ स्वर! उस गीत के जो जन्मा दूर कहीं है,वहां जहां सांसारिक मल पहुंच न सके, गिरि कंदरा और वनों की...

श्वेताश्वतरोपनिषत्

9 minute read

श्वेताश्वतरोपनिषत् Shvetashvatara Upanishad ॐ सहनाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः ...

मुण्डकोपनिषत्

6 minute read

मुण्डकोपनिषत् Mundakoupnishad ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिर्व्यशेम देवहितं यदायुः । स्व...

छान्दोग्योपनिषत् अष्टमोऽध्यायः

7 minute read

छान्दोग्योपनिषत् अष्टमोऽध्यायः Chandogyopnishad 8 अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्...

छान्दोग्योपनिषत् सप्तमोऽध्यायः

7 minute read

छान्दोग्योपनिषत् सप्तमोऽध्यायः Chandogyopnishad 7 अधीहि भगव इति होपससाद सनत्कुमारं नारदस्तꣳ होवाच यद्वेत्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामीति स होवाच ...

छान्दोग्योपनिषत् षष्ठोऽध्यायः

6 minute read

छान्दोग्योपनिषत् षष्ठोऽध्यायः Chandogyopnishad 6 श्वेतकेतुर्हारुणेय आस तꣳ ह पितोवाच श्वेतकेतो वस ब्रह्मचर्यं न वै सोम्यास्मत्कुलीनोऽननूच्य ब्रह्मबन्ध...

छान्दोग्योपनिषत् पञ्चमोऽध्यायः

8 minute read

छान्दोग्योपनिषत् पञ्चमोऽध्यायः Chandogyopnishad 5 यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च भवति प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च ॥ ...

छान्दोग्योपनिषत् चतुर्थोऽध्यायः

7 minute read

छान्दोग्योपनिषत् चतुर्थोऽध्यायः Chandogyopnishad 4 जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस स ह सर्वत आवसथान्मापयांचक्रे सर्वत एव मेऽन्न...

छान्दोग्योपनिषत् तृतीयोऽध्यायः

7 minute read

छान्दोग्योपनिषत् तृतीयोऽध्यायः Chandogyopnishad 3 असौ वा आदित्यो देवमधु तस्य द्यौरेव तिरश्चीनवꣳशोऽन्तरिक्षमपूपो मरीचयः पुत्राः ॥ ३.१.१॥ तस्य ये प्राञ...

छान्दोग्योपनिषत् द्वितीयोऽध्यायः

6 minute read

छान्दोग्योपनिषत् द्वितीयोऽध्यायः Chandogyopnishad 2 समस्तस्य खलु साम्न उपासनꣳ साधु यत्खलु साधु तत्सामेत्याचक्षते यदसाधु तदसामेति ॥ २.१.१॥ तदुताप्याहु...

छान्दोग्योपनिषत्

8 minute read

॥ छान्दोग्योपनिषत् ॥ Chandogyopnishad 1 ॥ अथ छान्दोग्योपनिषत् ॥ ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्च्क्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि । सर्वं...

माण्डूक्योपनिषत्

1 minute read

माण्डूक्योपनिषत् Mandukyopnishad Your browser does not support the audio element. प्रथम खण्डः ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभ...

श्रीमद्भगवद्गीता अथाष्टादशोऽध्यायः - मोक्षसंन्यासयोगः

5 minute read

श्रीमद्भगवद्गीता अथाष्टादशोऽध्यायः – मोक्षसंन्यासयोगः Bhagwat Gita Chapter 18 अथाष्टादशोऽध्यायः । मोक्षसंन्यासयोगः अर्जुन उवाच । संन्यासस्य महाबाहो ...

जय राम सोभा धाम

1 minute read

# Your browser does not support the audio element. जय राम सोभा धाम Jai Raama Sobha Dham When Ravana is killed by Raama then this prayer is don...

जय राम सदा सुखधाम

1 minute read

जय राम सदा सुखधाम Jai Raama Sada Sada Sukhdham Hare Your browser does not support the audio element. When Ravana is killed by Raama then this pray...

श्रीमद्भगवद्गीता सप्तदशोऽध्यायः - श्रद्धात्रयविभागयोगः

1 minute read

श्रीमद्भगवद्गीता सप्तदशोऽध्यायः – श्रद्धात्रयविभागयोगः Bhagwat Gita Chapter 17 अथ सप्तदशोऽध्यायः । श्रद्धात्रयविभागयोगः अर्जुन उवाच । ये शास्त्रविधि...

श्रीमद्भगवद्गीता षोडशोऽध्यायः - दैवासुरसम्पद्विभागयोगः

1 minute read

श्रीमद्भगवद्गीता षोडशोऽध्यायः – दैवासुरसम्पद्विभागयोगः Bhagwat Gita Chapter 16 अथ षोडशोऽध्यायः । दैवासुरसम्पद्विभागयोगः श्रीभगवानुवाच । अभयं सत्त्वस...

रुद्रघन पाठ

less than 1 minute read

# Your browser does not support the audio element. Rudraghan Paath I am not able to find even basic text for RudraGhana Patha so putting this ima...

ईशावास्योपषत्

1 minute read

ईशावास्योपषत् IshaaVashyopnishad Your browser does not support the audio element. For सस्वर chanting please use this image. ॐ पूर्णमदः पूर्णमिद...

श्रीमद्भगवद्गीता पञ्चदशोऽध्यायः - पुरुषोत्तमयोगः

1 minute read

श्रीमद्भगवद्गीता पञ्चदशोऽध्यायः – पुरुषोत्तमयोगः Bhagwat Gita Chapter 15 अथ पञ्चदशोऽध्यायः । पुरुषोत्तमयोगः श्रीभगवानुवाच । ऊर्ध्वमूलमधःशाखमश्वत्थं ...

श्रीमद्भगवद्गीता चतुर्दशोऽध्यायः - गुणत्रयविभागयोगः

1 minute read

श्रीमद्भगवद्गीता चतुर्दशोऽध्यायः – गुणत्रयविभागयोगः Bhagwat Gita Chapter 14 अथ चतुर्दशोऽध्यायः । गुणत्रयविभागयोगः श्रीभगवानुवाच । परं भूयः प्रवक्ष्य...

श्रीमद्भगवद्गीता त्रयोदशोऽध्यायः - क्षेत्रक्षेत्रज्ञविभागयोगः

2 minute read

श्रीमद्भगवद्गीता त्रयोदशोऽध्यायः – क्षेत्रक्षेत्रज्ञविभागयोगः Bhagwat Gita Chapter 13 अथ त्रयोदशोऽध्यायः । क्षेत्रक्षेत्रज्ञविभागयोगः अर्जुन उवाच । ...

नाम रामायण

1 minute read

नाम रामायण Naam Ramayan Sung by Pandit Bhajan Sopori Your browser does not support the audio element. ॥ बालकाण्डम् Baala-Kaannddam ॥ शुद्धब्रह्...

श्रीमद्भगवद्गीता द्वादशोऽध्यायः - भक्तियोगः

1 minute read

श्रीमद्भगवद्गीता द्वादशोऽध्यायः – भक्तियोगः Bhagwat Gita Chapter 12 अथ द्वादशोऽध्यायः । भक्तियोगः अर्जुन उवाच । एवं सततयुक्ता ये भक्तास्त्वां पर्युप...

श्रीसूक्तम्

1 minute read

श्रीसूक्तम् Shrisuktam ॐ हिर॑ण्यवर्णां॒ हरि॑णीं सु॒वर्ण॑रज॒तस्र॑जाम् । च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥ तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्...

श्रीमद्भगवद्गीता एकादशोऽध्यायः - विश्वरूपदर्शनयोगः

4 minute read

श्रीमद्भगवद्गीता एकादशोऽध्यायः – विश्वरूपदर्शनयोगः Bhagwat Gita Chapter 11 अथैकादशोऽध्यायः । विश्वरूपदर्शनयोगः अर्जुन उवाच । मदनुग्रहाय परमं गुह्यमध...

नवग्रहसूक्तम्

2 minute read

नवग्रहसूक्तम् Navgruhsuktam ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्। प्रसन्नवदनम् ध्यायेत्सर्व विघ्नोपशान्तये॥ ॐ भूः ॐ भुवः॑ ॐ सुवः॑ ॐ महः॑ ॐ जनः...

नारायणोपनिषत्

1 minute read

नारायणोपनिषत् Narayanopnishad ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥ ॐ शान्तिः॒ शान्तिः॒ श...

श्रीमद्भगवद्गीता नवमोऽध्यायः - राजविद्याराजगुह्ययोगः

2 minute read

श्रीमद्भगवद्गीता नवमोऽध्यायः – राजविद्याराजगुह्ययोगः Bhagwat Gita Chapter 9 अथ नवमोऽध्यायः । राजविद्याराजगुह्ययोगः श्रीभगवानुवाच । इदं तु ते गुह्यतम...

शंकराय मंगलं

less than 1 minute read

शंकराय मंगलं Shankarya Mangalam Your browser does not support the audio element. शंकराय शंकराय शंकराय मंगलम । शंकरा मनोहराय शाश्वताय मंगलम् ॥ ...

श्री राम स्तुति:

1 minute read

श्री राम स्तुति: Ramchandra Stuti Your browser does not support the audio element. नमामि भक्त वत्सलं । कृपालु शील कोमलं ॥ भजामि ते पदांबुजं । अक...

रामचन्द्र स्तवन

less than 1 minute read

रामचन्द्र स्तवन Ramchandra Stavan Your browser does not support the audio element. श्रीरामचंद्र कृपालु भजमन हरण भाव भय दारुणम् । नवकंज लोचन, कंज...

परसत पद पावन

less than 1 minute read

परसत पद पावन Parsat Pad Paavan तुलसीकृत रामचरित मानस Your browser does not support the audio element. परसत पद पावन सोक नसावन प्रगट भई तपपुंज सही। ...

अथ केनोपनिषत्

2 minute read

अथ केनोपनिषत् Kenopnishad ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि । सर्वं ब्रह्मौपनिषदं माऽहं ब्रह्म निराकुर्यां ...

जय राम रमा रमनं समनं

1 minute read

जय राम रमा रमनं समनं Jai Raam Rama Ramanam Samanam तुलसीकृत रामचरित मानस Your browser does not support the audio element. जय राम रमा रमनं समनं । ...

जय जय सुरनायक

less than 1 minute read

जय जय सुरनायक Jai Jai Surnayak (तुलसीकृत रामचरित मानस) Your browser does not support the audio element. जय जय सुरनायक जन सुखदायक प्रनतपाल भगवंता। ...

दुर्गतिनाशिनी दुर्गे

less than 1 minute read

दुर्गतिनाशिनी दुर्गे Durgati Naashini Durge Your browser does not support the audio element. जय दुर्गतिनाशिनी दुर्गे, माँ ज्ञान- भक्ति का वर दे ।।...

देवीसूक्तम्

less than 1 minute read

देवीसूक्तम् ऋग्वेदान्तर्गतम् - Saswara Your browser does not support the audio element. ॥विनियोगः॥ ॐ अहमित्यष्टर्चस्य सूक्तस्य वागाम्भृणी ऋषिः, ...

श्रीमद्भगवद्गीता अष्टमोऽध्यायः - अक्षरब्रह्मयोगः

1 minute read

श्रीमद्भगवद्गीता अष्टमोऽध्यायः – अक्षरब्रह्मयोगः Bhagwat Gita Chapter 8 अथ अष्टमोऽध्यायः । अक्षरब्रह्मयोगः अर्जुन उवाच । किं तद् ब्रह्म किमध्यात्मं ...

आदित्यहृदयम् स्त्रोत्रं

1 minute read

# Your browser does not support the audio element. ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्। रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम्॥१ दैव...

संकटमोचन हनुमानाष्टक

2 minute read

संकटमोचन हनुमानाष्टक Sankat Mochan HanumanAshtakam गोस्वामी तुलसीदास कृत बाल समय रबि भक्षि लियो तब, तीनहुँ लोक भयो अँधियारो । ताहि सों त्रास भयो जग को,...

हनुमान चालीसा

2 minute read

हनुमान चालीसा Hanuman Chalisa Your browser does not support the audio element. श्रीगुरु चरन सरोज रज, निज मनु मुकुरु सुधारि। बरनऊं रघुबर बिमल जसु...

गुरु स्तोत्रम्

less than 1 minute read

गुरु स्तोत्रम् Guru Stotram Your browser does not support the audio element. गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुरेव परं ब्रह्म...

क्षमा-प्रार्थना

less than 1 minute read

क्षमा-प्रार्थना Devi Kshama Prarthana Your browser does not support the audio element. अपराधसहस्त्राणि क्रियन्तेऽहर्निशं मया। दासोऽयमिति मां मत्...

भवान्यष्टकम्

less than 1 minute read

भवान्यष्टकम् Bhavani Ashtakam Your browser does not support the audio element. न तातो न माता न बन्धुर्न दाता न पुत्रो न पुत्री न भृत्यो न भर्ता ...

श्रीमद्भगवद्गीता सप्तमोऽध्यायः - ज्ञानविज्ञानयोगः

2 minute read

श्रीमद्भगवद्गीता सप्तमोऽध्यायः – ज्ञानविज्ञानयोगः Bhagwat Gita Chapter 7 अथ सप्तमोऽध्यायः । ज्ञानविज्ञानयोगः श्रीभगवानुवाच । मय्यासक्तमनाः पार्थ योग...

ऐतरेयोपनिषत्

3 minute read

ऐतरेयोपनिषत् Aitreyopnishad वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि ॥ वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान् ...

कबीरदास दोहे

12 minute read

कबीरदास दोहे Kabirdaas Dohe In Indian Bhakti tradition Kabirdaas holds a very unique position. Because of his efforts to unify the Hindu & Muslim comm...

श्रीमद्भगवद्गीता षष्ठोऽध्यायः - ध्यानयोगः

2 minute read

श्रीमद्भगवद्गीता षष्ठोऽध्यायः – ध्यानयोगः Bhagwat Gita Chapter 6 अथ षष्ठोऽध्यायः । ध्यानयोगः श्रीभगवानुवाच । अनाश्रितः कर्मफलं कार्यं कर्म करोति यः ...

अमृतबिन्दुपनिषत्

1 minute read

अमृतबिन्दुपनिषत् AmrutBindu Upanishad ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः । हर...

श्रीमद्भगवद्गीता पञ्चमोऽध्यायः - संन्यासयोगः

1 minute read

श्रीमद्भगवद्गीता पञ्चमोऽध्यायः – संन्यासयोगः Bhagwat Gita Chapter 5 अथ पञ्चमोऽध्यायः । संन्यासयोगः अर्जुन उवाच । संन्यासं कर्मणां कृष्ण पुनर्योगं च ...

आत्मोपनिषत्

2 minute read

आत्मोपनिषत् Aatmopnishad यत्र नात्मप्रपञ्चोऽयमपह्नवपदं गतः । प्रतियोगिविनिर्मुक्तः परमात्मावशिष्यते ॥ ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः । भद्रं पश्येमाक...

श्रीमद्भगवद्गीता चतुर्थोऽध्यायः

2 minute read

श्रीमद्भगवद्गीता चतुर्थोऽध्यायः Bhagwat Gita Chapter 4 अथ चतुर्थोऽध्यायः । ज्ञानकर्मसंन्यासयोगः श्रीभगवानुवाच । इमं विवस्वते योगं प्रोक्तवानहमव्ययम्...

Thirukkural Summary in Hindi

1 minute read

TirukKural Summary भाग–१: धर्म- कांड अध्याय 001 to 010 ईश्वर- स्तुति वर्षा- महत्व संन्यासी- महिमा धर्म पर आग्रह गार्हस्थ्य सहधर्मिणो संतान...

लिंगाष्टकमं स्तोत्र

less than 1 minute read

लिंगाष्टकमं स्तोत्र Lingastakam Stotra Your browser does not support the audio element. ब्रह्ममुरारि सुरार्चित लिंगम् निर्मलभासित शोभित लिंगम्। ...

कनकधारा स्तोत्रं

1 minute read

कनकधारा स्तोत्र Kanakdhara Stotram अंग हरे: पुलकभूषणमाश्रयन्ती भृंगांगनेव मुकुलाभरणं तमालम । अंगीकृताखिल विभूतिरपांगलीला मांगल्यदाsस्तु मम मंगलदेवताया: ...

अथ द्वितीयोऽध्यायः - साङ्ख्ययोगः

4 minute read

अथ द्वितीयोऽध्यायः – साङ्ख्ययोगः Bhagwat Gita Chapter 2 सञ्जय उवाच । तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ २-१॥ ...

अच्युतस्याष्टकम्

less than 1 minute read

अच्युतस्याष्टकम् श्री शङ्कराचार्य कृतं Achyutashtakam Acyutam Keshavam Ramanarayanam Your browser does not support the audio element. अच्युतं के...

श्रीमद्भगवद्गीता प्रथमोऽध्यायः

2 minute read

श्रीमद्भगवद्गीता प्रथमोऽध्यायः Bhagwat Gita Chapter 1 ॐ श्री परमात्मने नमः ॥ अथ श्रीमद्भगवद्गीता ॥ अथ प्रथमोऽध्यायः । अर्जुनविषादयोगः धृतराष्ट्र उवा...

याज्ञवल्क्योपनिषत्

2 minute read

याज्ञवल्क्योपनिषत् Yaagyavalkyopnishad संन्यासज्ञानसम्पन्ना यान्ति यद्वैष्णवं पदम् । तद्वै पदं ब्रह्मतत्त्वं रामचन्द्रपदं भजे ॥ ॐ पूर्णमदः पूर्णमिदं पू...

निर्वाणोपनिषत्

1 minute read

निर्वाणोपनिषत् Nirvanopnishad ऋग्वेदीय संन्यासोपनिषत् निर्वाणोपनिषद्वेद्यं निर्वाणानन्दतुन्दिलम् । त्रैपदानन्दसाम्राज्यं स्वमात्रमिति चिन्तयेत् ॥ ॐ वा...

धर्म

3 minute read

धर्म Vipasana Dohe- Dharma Your browser does not support the audio element. जागो लोगों जगत के बीती काली रात, हुआ उजाला धर्म का मंगल हुआ प्रभात ।...

॥श्रीसारदास्तवं ॥

less than 1 minute read

श्रीसारदास्तवं Shri Sarada Stava Your browser does not support the audio element. प्रकृतिं परमामभयां वरदां नररूपधरां जनतापहराम्। शरणागतसेवकतोषकर...

अथ दुर्गासूक्तम्

less than 1 minute read

दुर्गासूक्तम् DurgaSuktam Your browser does not support the audio element. अथ दुर्गासूक्तम् ॐ जा॒तवे॑दसे सुनवाम॒ सोम॑ मरातीय॒तो निद॑हाति॒ वेदः॑ ।...

श्रीहनुमत्सूक्तम्

less than 1 minute read

श्रीहनुमत्सूक्तम् ShrihanumatSuktam श्रीमन्तो सर्वलक्षणसम्पन्नो जयप्रदः सर्वाभरणभूषित उदारो महोन्नतोष्ट्रारूढः केसरीप्रियनन्न्दनो वायुतनूजो यथेच्छं पम...

शिवतांडवस्तोत्रं

1 minute read

शिवतांडवस्तोत्रं Shiv Tandava Stotram सामान्य गति Your browser does not support the audio element. द्रुत गति Your browser does not support t...

कैवल्योपनिषत्

2 minute read

कैवल्योपनिषत् Kaivalopnishad Khand 1 Your browser does not support the audio element. Khand 2 Your browser does not support the audio elemen...

उमामहेश्वर स्तोत्रं

less than 1 minute read

उमामहेश्वर स्तोत्रं Uma Maheshwara Stotram Your browser does not support the audio element. नमः शिवाभ्यां नवयौवनाभ्यां परस्पराश्लिष्टवपुर्धराभ्य...

श्री मदन मोहन अष्टकम

less than 1 minute read

श्री मदन मोहन अष्टकम Sri Madana Mohana Ashtakam Your browser does not support the audio element. जय शंखगदाधर नीलकलेवर पीतपटाम्बर देहि पदम् । जय ...

शिवमानसपूजा

less than 1 minute read

शिवमानसपूजा Shivmaanaspooja Your browser does not support the audio element. रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं नानारत्नविभूषितं मृ...

शिवषडाक्षर स्तोत्रं

less than 1 minute read

शिवषडाक्षर स्तोत्रं Shiva Shadakshara Stotram Your browser does not support the audio element. ॐकारं बिंदुसंयुक्तं नित्यं ध्यायंति योगिनः । कामद...

गुर्वष्टकम्

1 minute read

गुर्वष्टकम् Gurvashtaka Your browser does not support the audio element. शरीरं सुरुपं तथा वा कलत्रं यशश्चारू चित्रं धनं मेरुतुल्यम् । मनश्चेन्न ...

दारिद्र्य दहन शिवस्तोत्रम्

less than 1 minute read

दारिद्र्य दहन शिवस्तोत्रम् Daridrya Dahan Shivstotram Your browser does not support the audio element. विश्वेश्वराय नरकार्णवतारणाय कर्णामृताय शशिश...

भज गोविन्दं

2 minute read

भज गोविन्दं Bhaj Govindam चरपटपंजरिका स्तोत्रं Your browser does not support the audio element. Your browser does not support the audio elem...

विष्णुसूक्तम्

less than 1 minute read

विष्णुसूक्तम् VishnuSuktam ॐ विष्णो॒र्नुकं॑ वी॒र्या॑णि॒ प्रवो॑चं॒ यः पार्थि॑वानि विम॒मे रजाग्ं॑सि॒ यो अस्क॑भाय॒दुत्त॑रग्ं स॒धस्थं॑ विचक्रमा॒णस्त्रे॒धोरु...

श्री काल भैरव अष्टकम्‌

less than 1 minute read

श्री काल भैरव अष्टकम्‌ Shri Kaal Bhairav Ashtakam Your browser does not support the audio element. देवराज सेव्यमान पावनाङ्घ्रि पङ्कजं व्यालयज्ञ ...

मङ्गलाचरणम्

1 minute read

मङ्गलाचरणम् Mangalacharan ॥ ॐ श्री गुरुभ्यो नमः हरिः ॐ ॥ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ १॥ अगजा...

मन

6 minute read

मन Vipasana Dohe- Dharma Your browser does not support the audio element. वाणी तो वश में भली वश में भला शरीर, जो मन को वश में करे वो ही सच्चा वी...

तिरुक्कूरळ

4 minute read

तिरुक्कूरळ Thirukkural in Hindi Chapter 6-10 हिन्दी अनुवाद Chapter 6-10 Your browser does not support the audio element. तिरुक्कुरल के तीन भाग हैं...

तैत्तिरीयोपनिषत् सस्वरा - द्वितीया ब्रह्मानन्दवल्ली

4 minute read

तैत्तिरीयोपनिषत् सस्वरा – द्वितीया ब्रह्मानन्दवल्ली Taitriya Upnishad Brahmananda Valli ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्...

निर्वाणषट्कम्

less than 1 minute read

निर्वाणषट्कम् NirvaanShatkam Your browser does not support the audio element. Your browser does not support the audio element. मनोबुद्ध्यह...

तैत्तिरीयोपनिषत्

1 minute read

BrahmanandaMimamsa तैत्तिरीयोपनिषत् - द्वितीया ब्रह्मानन्दमीमांसा Your browser does not support the audio element. ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु...

भूसूक्तम्

less than 1 minute read

भूसूक्तम् Bhoosuktam ॐ भूमि॑र्भू॒म्ना द्यौर्व॑रि॒णाऽन्तरि॑क्षं महि॒त्वा । उ॒पस्थे॑ ते देव्यदिते॒ऽग्निम॑न्ना॒द-म॒न्नाद्या॒याद॑धे ॥ आऽयङ्गौः पृश्नि॑रक्र...

भवसागर तारण कारण हे

less than 1 minute read

भवसागर तारण कारण हे Bhava Sagara Tarana Karana He Your browser does not support the audio element. भवसागर तारण कारण हे । रविनन्दन बन्धन खण्डन हे...

मीनाक्षीस्तोत्रम्

less than 1 minute read

मीनाक्षीस्तोत्रम् Meenakshi Stotram Your browser does not support the audio element. श्रीविद्ये शिववामभागनिलये श्रीराजराजार्चिते श्रीनाथादिगुरुस...

तिरुक्कूरळ Chapter 1-5

5 minute read

तिरुक्कूरळ Thirukkural in Hindi Chapter 1 to 5 हिन्दी अनुवाद Chapter 1-5 Your browser does not support the audio element. There are at least 19 tr...

तन्त्रोक्तं देविसूक्तम्

1 minute read

तन्त्रोक्तं देविसूक्तम् Tantroktam DeviSuktam नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥१॥ रौद्रायै नमो नि...

पुरुषसूक्त

2 minute read

पुरुषसूक्त Purush Suktam Your browser does not support the audio element. अथ पुरुषसूक्तम् ॥ ॐ तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य...

नारायणसूक्तम्

less than 1 minute read

नारायणसूक्तम् Narayan Suktam Your browser does not support the audio element. सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवम् । विश्वं नारायणं देवं अक...

वाक्सूक्तम्

less than 1 minute read

वाक्सूक्तम् Vaak Suktam ॐ दे॒वीं वाच॑मजनयन्त दे॒वाः । तां वि॒श्वरू॑पाः प॒शवो॑ वदन्ति । सा नो॑ म॒न्द्रेष॒मूर्जं॒ दुहा॑ना । धे॒नुर्वाग॒स्मानुप॒सुष्टु॒तैतु...

श्रीगुरु-प्रार्थना

less than 1 minute read

श्रीगुरु-प्रार्थना Shri Guru Prarthana Your browser does not support the audio element. भवसागर-तारण-कारण हे । रविनन्दन-बन्धन-खण्डन हे ।। शरणागत ...

श्री गंगा स्तोत्रम

1 minute read

श्री गंगा स्तोत्रम Shri Ganga Stotram Your browser does not support the audio element. देवि सुरेश्वरि भगति गंगे त्रिभुवनतारिणि तरलतरंगे । शंकरमौ...

देवीकवचम्

3 minute read

देवीकवचम् Devi Kavacham Your browser does not support the audio element. ॥ अथ देव्याः कवचम् ॥ ॐ अस्य श्री चण्डीकवचस्य ॥ ब्रह्मा ऋषिः । अनुष्टुप...

एकात्मता स्तोत्रं

1 minute read

एकात्मता स्तोत्रं Ekatmaka Stotram ॐ सच्चिदानंदरूपाय नमोस्तु परमात्मने ज्योतिर्मयस्वरूपाय विश्वमांगल्यमूर्तये || १ || प्रकृतिः पंचभूतानि ग्रहा लोकाः स्...

॥ गणपत्यथर्वशीर्षोपनिषत् ॥

2 minute read

गणपत्यथर्वशीर्षोपनिषत् GanpatyaTharvShirshopnishad ॐ भ॒द्रं कर्णे॑भिः श‍ृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः । स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ं ...

पवमानसूक्तम्

1 minute read

पवमानसूक्तम् Pavmaan Suktam ॐ ॥ हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒का यासु॑ जा॒तः क॒श्यपो॒ यास्विन्द्रः॑ । अ॒ग्निं या गर्भं॑ दधि॒रे विरू॑पा॒स्ता न॒ आप॒श्शग्ग् स्...

भाग्य सूक्तम्

less than 1 minute read

भाग्य सूक्तम् Bhoo Shuktam ॐ प्रा॒तर॒ग्निं प्रा॒तरिन्द्रग्ं॑ हवामहे प्रा॒तर्मि॒त्रा वरु॑णा प्रा॒तर॒श्विना᳚ । प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑ प्रा॒...

भए प्रगट कृपाला

less than 1 minute read

# Your browser does not support the audio element. भए प्रगट कृपाला Bhaye Pragat Kripala When Bhagawan Vishnu incarnate as Raam from Maharani K...

अन्नपूर्णा स्तोत्रम्

6 minute read

# Your browser does not support the audio element. अन्नपूर्णा स्तोत्रम् Annapurna Stotram नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी निर्धूताखिल...

रुद्रप्रश्नः लघुन्यासः

2 minute read

रुद्रप्रश्नः लघुन्यासः RudraPrashna LaghuNyasa Your browser does not support the audio element. ॐ अथात्मानग्ं शिवात्मानग् श्रीरुद्ररूपं ध्यायेत् ॥...

ललितासहस्रनामं

9 minute read

ललितासहस्रनामं Lalita Sahasranamam Your browser does not support the audio element. Chanting in the above Audio Starts from Dhyana Stotram Introd...

रुद्रप्रश्नः

7 minute read

रुद्रप्रश्नः Rudra Prashna Your browser does not support the audio element. ॥ शिवोपासन मन्त्राः ॥ निध॑नपतये॒ नमः । निध॑नपतान्तिकाय॒ नमः । ऊर्ध्वा...